केंद्रीय कपड़ा मंत्री गिरिराज सिंहो मिल्क्वीडसस्यानामकरोन्निरीक्षणम्
गाजियाबादम्, 22 नवंबरमासः (हि.स.)।भारतसर्वकारस्य केन्द्रीयवस्त्रमन्त्री गिरिराजसिंहः शनिवासरे गाजियाबादस्य राजनगरनगरस्य नित्रा-तकनीकी-परिसरस्य दुग्धवृक्षसस्यस्य निरीक्षणं कृतवान्। सः अवदत् यत् नित्रा-संस्थायाः ओक-वृक्षस्य विषये संशोधनेन वस्त्र-उद्य
केंद्रीय कपड़ा मंत्री गिरिराज सिंह ने मिल्क्वीड फसल का किया निरीक्षण


गाजियाबादम्, 22 नवंबरमासः (हि.स.)।भारतसर्वकारस्य केन्द्रीयवस्त्रमन्त्री गिरिराजसिंहः शनिवासरे गाजियाबादस्य राजनगरनगरस्य नित्रा-तकनीकी-परिसरस्य दुग्धवृक्षसस्यस्य निरीक्षणं कृतवान्। सः अवदत् यत् नित्रा-संस्थायाः ओक-वृक्षस्य विषये संशोधनेन वस्त्र-उद्योगे क्रान्तिः अभवत् । नित्रा इत्यनेन अपि स्वस्य प्रौद्योगिकी अनेकप्रसिद्धकम्पनीभ्यः स्थानान्तरिता, अनेके उद्योगाः च प्रौद्योगिकीम् अधिगन्तुं वार्तायां सन्ति ।

सः नित्रा गाजियाबाद-नगरे स्थापितं प्रथमं मनिकिन्-उपकरणं राष्ट्राय समर्पितवान् । सः अवदत् यत् एषः न केवलं नित्रायाः अपितु गाजियाबादस्य कृते अपि गौरवपूर्णः दिवसः अस्ति। वस्त्रमन्त्री ओकवृक्षस्य कृषिं निरीक्षितवान्। सः व्याख्यातवान् यत् सम्पूर्णा ओककृषी परियोजना डॉ. एम.एस. नित्रा-संस्थायाः महानिदेशकः परमारः, देशे सर्वत्र प्रसिद्धाः संस्थाः अपि अस्मिन् कृषिकार्य्ये योगदानं ददति इति च । प्रधानमन्त्री नरेन्द्रमोदी स्वयं ओकतन्तुगुणानां प्रशंसाम् अकरोत् । सः अवदत् यत् सः स्वयमेव अस्य परियोजनायाः विशेषं पालनं करोति।

पत्रकारैः सह वदन् सः अवदत् यत् वयं राहुलगान्धी इव बकवासं न वदामः। दुग्धवस्त्रस्य उत्पादनं कुर्वन् विश्वस्य एकमात्रः देशः भारतम् अस्ति । चीनदेशे अपि एतत् प्रौद्योगिकी नास्ति। सम्प्रति अस्याः प्रणाल्याः कृते उपलब्धः समयः सीमितः अस्ति । एतस्य विस्तारः शीघ्रमेव भविष्यति। केन्द्रीयमन्त्री उक्तवान् यत् पश्मिना अपेक्षया दुग्धवस्त्रं सूक्ष्मतरं भवति। सः गाजियाबादस्य कृते महती उपलब्धिः इति उक्तवान् ।

स्वसम्बोधने केन्द्रीयमन्त्री व्याख्यातवान् यत् एतत् मनिकिन् यन्त्रं न केवलं वस्त्रोद्योगाय उपयोगी अपितु लोह, इस्पात, तैल, गैस, पेट्रोलियम, रेलमार्ग, रसायन इत्यादीनां उद्योगानां कृते अपि आवश्यकम् अस्ति।सः अस्य उपकरणस्य विवरणं प्रकाशितवान्। सः व्याख्यातवान् यत् उपकरणानि परीक्षणविधयः च वैश्विकमानकानां अनुपालनं कुर्वन्ति, यत्र एपीएस० १३५०६, एएसटीएम एफ-१९३०, एनएफपीए २११२, आईएस १७८८१ च सन्ति ।अस्मिन् प्रयोगे अग्निरोधकवस्त्रेण परिणतं ज्वलन्तं डमी अनुकरणीयदहनवातावरणे स्थापयित्वा निश्चितकालं यावत् अग्निना तापयोः च संपर्कं भवति परीक्षितवस्त्रद्वारा मानवशरीरस्य विभिन्नेषु भागेषु तापस्य प्रभावं चालनं च मापनार्थं गणयितुं च मणिकिने स्थापितानां १०० तः अधिकानां तापसंवेदकानां उपयोगः भवति मानवशरीरे उष्णतापदाहस्य पूर्वानुमानं भवति, वस्त्रस्य तापसंरक्षणप्रदर्शनस्य मूल्याङ्कनं च भवति ।

डॉ. एम. एस. परमार् इत्यनेन उक्तं यत् एतेन रक्षात्मकवस्त्रस्य महत्त्वं वर्धते तथा च विभिन्नेषु उद्योगेषु अस्माकं श्रमिकाणां कर्मचारिणां च कृते के प्रकारस्य सुरक्षावस्त्रस्य आवश्यकता वर्तते इति निष्कर्षं कर्तुं शक्नुमः। यथा केन्द्रीयमन्त्री उक्तवान्, एतेन न केवलं समयस्य धनस्य च रक्षणं भविष्यति अपितु जीवनस्य सम्पत्तिस्य च सुरक्षा अपि सुनिश्चिता भविष्यति, यत् अस्माकं देशस्य प्रगतेः आधारः अस्ति।

--------------

हिन्दुस्थान समाचार