उत्तराखंडसर्वकारस्य खनननीतिः व्यावसायी पारदर्शी च गोविंद सिंहः
नव दिल्ली, 22 नवंबरमासः (हि.स.)।उत्तराखण्डसर्वकारस्य मीडियापरामर्शदातृसमितेः अध्यक्षः प्रो.गोविन्दसिंहः अद्य अत्र उक्तवान् यत् खननक्षेत्रे पारदर्शिता, उत्तरदायित्वं च सुनिश्चित्य ई-निलामव्यवस्था, उपग्रहाधारितनिरीक्षणं च समाविष्टानि अनेकानि पदानि गृ
उत्तराखंड सरकार में मीडिया सलाहकार समिति के अध्यक्ष  प्रोफेसर गोविंद सिंह और दिल्ली में राज्य के रेजिे


नव दिल्ली, 22 नवंबरमासः (हि.स.)।उत्तराखण्डसर्वकारस्य मीडियापरामर्शदातृसमितेः अध्यक्षः प्रो.गोविन्दसिंहः अद्य अत्र उक्तवान् यत् खननक्षेत्रे पारदर्शिता, उत्तरदायित्वं च सुनिश्चित्य ई-निलामव्यवस्था, उपग्रहाधारितनिरीक्षणं च समाविष्टानि अनेकानि पदानि गृहीताः। खनननीतिः व्यावसायिकः पूर्णतया पारदर्शी च कृता अस्ति । अधुना नीलामात् आरभ्य ट्रकानाम् आवागमनपर्यन्तं खननप्रक्रिया सरलीकृता, निरीक्षिता च अस्ति ।

शनिवासरे अत्र पत्रकारैः सह वदन् प्रो.गोविन्दसिंहः अवदत् यत् उत्तराखण्डस्य खननक्षेत्रं पारदर्शकं व्यावसायिकं च कर्तुं नीतेः कारणात् राज्येन पुनः केन्द्रसर्वकाराद् ₹१०० कोटिरूप्यकाणां प्रोत्साहनं प्राप्तम्। खानमन्त्रालयेन उत्तराखण्डे २०२५-२६ वर्षस्य कृते विशेषसहायतायोजनायाः अन्तर्गतं लघुखनिजसुधारस्य अतिरिक्तं ₹१०० कोटिरूप्यकाणि प्रदत्तानि सन्ति।

सः अपि अवदत् यत् राज्येन राज्यस्य खननसज्जतासूचकाङ्के (SMRI) द्वितीयस्थानं प्राप्तुं पूर्वं अक्टोबर्मासे ₹१०० कोटिरूप्यकाणां प्रोत्साहनं प्राप्तम्। एवं खननक्षेत्रे सुधाराणां, उत्तमनीतीनां च कारणेन उत्तराखण्डं कुलम् ₹200 कोटिरूप्यकाणां प्रोत्साहनं प्राप्तम् अस्ति ।

प्रो.सिंहः अवदत् यत् राज्यं लघुखनिजसुधारसम्बद्धान् सप्त प्रमुखसुधारमापदण्डान् सफलतया पूरयित्वा शीर्षस्थानं सुरक्षितवान्। खननक्षेत्रे उत्तराखण्डसर्वकारेण स्वीकृतानां पारदर्शिनां व्यापारानुकूलानां च नीतीनां कारणेन सर्वकारीयराजस्वस्य अपूर्ववृद्धिः अभवत् । २००१ तमे वर्षे ₹१६ कोटिभ्यः राजस्वं २०१३ तमे वर्षे १०९ कोटिरूप्यकाणि यावत् वर्धितम् ।खनननीतेः कार्यान्वयनानन्तरं २०२३ तमे वर्षे ₹४७२ कोटिरूप्यकाणि, २०२५ तमे वर्षे ₹१,२०० कोटिरूप्यकाणि च राजस्वं वर्धितम्

सः अवदत् यत् उत्तराखण्डस्य खनननीतिः अधुना उत्तरप्रदेशः, हिमाचलप्रदेशः, जम्मू-कश्मीरः, नागालैण्ड् च अनुकरणं कुर्वन्ति। क्षेत्रे पारदर्शितायाः अधिकं वर्धनार्थं लघु-अङ्कीय-परिवर्तन-निगरानी-प्रणाली (MDIS) शीघ्रमेव कार्यान्वितं भवति, येन खननस्य, वाहनानां च डिजिटल-निरीक्षणं सम्भवति अस्मिन् प्रणाल्यां जीपीएस-आधारित-अनुसरण-प्रणाली, ई-पारगमन-पास्, वास्तविक-समय-निरीक्षणं, उपग्रह-निरीक्षणं च समाविष्टं भविष्यति ।

--------------

हिन्दुस्थान समाचार