जर्जरमार्गै ग्रामीणाः खिन्नाः , सुधार कार्याणि शीघ्रम् आरब्धुं याचना
खगीपुरतो दिबियापुर–फफूंद मार्गं योजकमार्गो जातःसंकटापन्नः औरैया, 22 नवम्बरमासः (हि. स.)। उत्तरप्रदेशस्य औरैयामण्डलस्य भाग्यनगरखण्डस्य खगीपुरग्रामं दिबियापुर-फाफुण्डमार्गेण सह संयोजयति संयोजकमार्गः विकृतः अभवत्। बृहत् गर्तैः, शिथिलैः ग्रेवलैः च प
फोटो


खगीपुरतो दिबियापुर–फफूंद मार्गं योजकमार्गो जातःसंकटापन्नः

औरैया, 22 नवम्बरमासः (हि. स.)।

उत्तरप्रदेशस्य औरैयामण्डलस्य भाग्यनगरखण्डस्य खगीपुरग्रामं दिबियापुर-फाफुण्डमार्गेण सह संयोजयति संयोजकमार्गः विकृतः अभवत्। बृहत् गर्तैः, शिथिलैः ग्रेवलैः च परिपूर्णः अस्य मार्गस्य भ्रमणं ग्रामजनानां कृते नित्यं दुःस्वप्नम् अभवत् । निवासी वदन्ति यत् मार्गः दीर्घकालं यावत् अमरम्मतः एव अस्ति, अतः आवागमनम् अत्यन्तं कठिनम् अस्ति। परन्तु अधिकारिणां जनप्रतिनिधिनां च उदासीनतायाः कारणात् समस्या स्थातुं शक्नोति।

ग्रामजनाः अवदन् यत् एषः मार्गः एतावत् गर्तैः परिपूर्णः अस्ति यत् वाहनचालनं भयङ्करं जातम्। द्विचक्रिकाः सवाराः बहुधा स्खलन्ति, पतन्ति च, यस्य परिणामः प्रायः चोटः भवति । वर्षाऋतौ स्थितिः अधिका भयङ्करः भवति यतः गड्ढेषु जलप्रवाहेन तेषां गभीरतायाः न्यायः कठिनः भवति । विद्यालयं गच्छन्तीनां छात्राणां अपि प्रतिदिनं अस्मिन् एव जर्जरमार्गे भ्रमणं कर्तव्यं भवति, येन समयस्य सुरक्षायाश्च चिन्ता उत्पद्यते ।

मार्गे गड्ढाः, शिथिलाः ग्रेवलः च विना अन्यत् किमपि न दृश्यते इति स्थानीयजनाः अवदन्। ग्रामाध्यक्ष राजेश तिवारी, अनूप कुमारो, राजेश सिंहः, शिवम, रामू कुमारो, विनय कुमारः, रवि शुक्ला च जिला प्रशासनं तत्कालं मार्गनिर्माण कार्य आरब्धुम् आगृहीतवान्। यदि शीघ्रमेव मरम्मतकार्यं न सम्पन्नं भवति तर्हि ग्रामजनाः विरोधं कर्तुं बाध्यन्ते इति ते चेतवन्तः।

अस्मिन् विषये लोकनिर्माणविभागविभागेन सह सम्पर्कं कर्तुं प्रयत्नाः कृताः, परन्तु कोऽपि कर्मचारी वा अधिकारी वा दूरभाषस्य उत्तरं दातुं न चयनं कृतवान् । विभागेन कृता एषा प्रमादः तेषां समस्यां अधिकं वर्धयति इति निवासिनः वदन्ति।

---------------

हिन्दुस्थान समाचार