उत्तर प्रदेशे अवैधप्रवेशिनां विरुद्धं भविष्यति दृढकार्यवाही, मुख्यमंत्री दत्तवान् निर्देशान्
-मुख्यमंत्री अवैधप्रवेशिनश्चिन्हितुं जिलाधिकारिभ्यो दत्तवान् निर्देशान्-तेभ्यः प्रत्येकस्मिन् जनपदे अस्थायी निरोधकेंद्रं निर्मातुं निर्देशः लखनऊ, 22 नवंबरमासः (हि.स.)।मुख्यमन्त्री योगी आदित्यनाथः राज्यस्य सर्वेभ्यः जिलादण्डाधिकारिभ्यः अवैधप्रवास
मुख्यमंत्री योगी


-मुख्यमंत्री अवैधप्रवेशिनश्चिन्हितुं जिलाधिकारिभ्यो दत्तवान् निर्देशान्-तेभ्यः प्रत्येकस्मिन् जनपदे अस्थायी निरोधकेंद्रं निर्मातुं निर्देशः

लखनऊ, 22 नवंबरमासः (हि.स.)।मुख्यमन्त्री योगी आदित्यनाथः राज्यस्य सर्वेभ्यः जिलादण्डाधिकारिभ्यः अवैधप्रवासीनां विरुद्धं शीघ्रं कठोरं च कार्यवाही कर्तुं निर्देशं जारीकृतवान्। मुख्यमन्त्री उक्तवान् यत् कानूनव्यवस्था, राष्ट्रियसुरक्षा, सामाजिकसौहार्दः च सर्वोच्चप्राथमिकताः सन्ति, अवैधकार्यस्य किमपि रूपं न सहते इति।

शनिवासरे सर्वेभ्यः जिलादण्डाधिकारिभ्यः प्रेषितेषु निर्देशेषु मुख्यमन्त्री योगी आदित्यनाथः निर्देशं दत्तवान् यत् प्रत्येकं मण्डलप्रशासनं स्वक्षेत्रेषु निवसतां अवैधप्रवासीनां पहिचानं सुनिश्चितं करोतु, तेषां विरुद्धं कानूनी कार्रवाईं च आरभत। मुख्यमन्त्री निर्देशं दत्तवान् यत् प्रत्येकस्मिन् मण्डले अवैधप्रवासिनः निवासार्थं अस्थायीनिरोधकेन्द्राणि स्थापनीयानि। एतेषु केन्द्रेषु विदेशीयनागरिकतां विद्यमानानाम् अवैधप्रवासीनां निवासः भविष्यति, यावत् आवश्यकसत्यापनप्रक्रिया न समाप्ता तावत् यावत् तेषां निवासः सुनिश्चितः भविष्यति। मुख्यमन्त्री अवदत् यत् निरोधकेन्द्रेषु स्थापिताः अवैधप्रवासिनः स्थापितानुसारं स्वदेशेषु निर्वासिताः भविष्यन्ति।

हिन्दुस्थान समाचार