Enter your Email Address to subscribe to our newsletters

पलामूः, 22 नवंबरमासः (हि.स.)।पलामुमण्डलस्य मुख्यालयस्य मेदिनीनगरस्य शिवाजी मैदाने राजा मेदिनीरायस्य नीलाम्बर-पीताम्बरस्य च प्रतिमानां अनावरणं न जातम्। त्रयाणां प्रतिमानां अनावरणं नवम्बर्-मासस्य १५ दिनाङ्के राज्यस्थापन-दिने भवितुं निश्चितम् आसीत्, परन्तु पलामु-जिल्ला-प्रशासनेन अनावरणं निषिद्धं कृत्वा मौखिक-आदेशः जारीकृतः
षड्दिनानि यावत् प्रतिमानां अनावरणं न कृत्वा आक्रोशितः पङ्की विधायकः डॉ. शशि भूषण मेहता तथा आदिवासी समुदायस्य सदस्याः शनिवासरे शिवाजी मैदानं आगत्य जिलाप्रशासनस्य निर्णयस्य विरोधं कृतवन्तः। ते सर्वकारं लक्ष्यं कृत्वा प्रतिमानां अनावरणं निवारयितुं षड्यंत्रं कृतवान् इति आरोपं कृतवन्तः।
ज्ञातव्यं यत् गतवर्षे पलामू-नगरस्य संविधान-संघर्ष-मोर्चा-सङ्घस्य ६३ दिवसीय-विरोधस्य अनन्तरं सदर-मदीनीनगर-उपमण्डल-दण्डाधिकारी (एसडीओ) त्रयाणां प्रतिमानां स्थापनायाः स्थलचयन-प्रस्तावः सज्जीकृत्य उपायुक्ताय प्रेषितवान्
त्रयाणां प्रतिमानां अनावरणं नवम्बर् १५ दिनाङ्के निर्धारितम् आसीत् । प्रतिमास्थलस्य निर्माणं कृत्वा त्रयः अपि प्रतिमाः स्थाने आसन्, परन्तु अनावरणं सहसा स्थगितम् ।
पङ्कीविधायकः आरोपितवान् यत् जिलाप्रशासनेन सर्वकारस्य आज्ञानुसारं तानाशाही फरमानं निर्गतम्। सः अवदत् यत् तत् तत्क्षणमेव निवृत्तं कर्तव्यम्, अन्यथा सः डिसेम्बर्-मासस्य ५ दिनाङ्कात् आरभ्य विधानसभासत्रे एतत् विषयं उत्थापयिष्यति, शीघ्रं अनशनं कर्तुं बाध्यः भविष्यति।
सः प्रशासनाय सप्ताहस्य समयं दत्तवान्।
सः अवदत् यत् केन्द्रे स्थितः नरेन्द्रमोदीसर्वकारः भगवान् बिरसामुण्डायाः जन्मदिवसं आदिवासीगौरवदिवसरूपेण घोषयित्वा शहीदान् आदिवासीन् च सम्मानयति, तत्र राज्ये हेमन्तसोरेनसर्वकारः आदिवासीराजस्य मेदिनीरायस्य, स्वातन्त्र्य-आन्दोलनस्य शहीदानां भाईनिलाम्बर-पीताम्बरस्य च प्रतिमानां अनावरणं अवरुद्धं करोति।
प्रथमं शहीदप्रतिमानां स्थापनायै द्वौ गजभूमिं दातुं सर्वकारः अनिच्छुकः आसीत् । विरोधः कृतः । विरोधस्य अनन्तरं निर्णयः कृतः, परन्तु कलेक्टरेट् इत्यस्य स्थाने नगरस्य बहिः स्थिते शिवाजी मैदाने प्रतिमानां स्थापनायाः आदेशः प्राप्तः । अधुना एतदपि निवृत्तम् । एषः निर्णयः सम्पूर्णस्य आदिवासीसमुदायस्य अपमानः एव। एतत् वयं किमपि मूल्येन न सहेम।
औपचारिकरूपेण प्रतिमायाः अनावरणं भविष्यति। यदि प्रशासनं इच्छति तर्हि ते कार्यवाही कृत्वा आन्दोलने भागं गृहीतवन्तः आदिवासिनः गृहीतुं कारागारं च दातुं शक्नुवन्ति।
अवसरेऽस्मिन् संविधान बचाओ संघर्ष मोर्चायाः अजय सिंह चेरो इत्यनेन सहिताः अनेके आदिवासिनो नेतारः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार