Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 23 नवम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ॰ हिमन्तबिस्वसरमा आदित्यवासरे महाविज्ञानिनं सर्-जगदीशचन्द्रबोसं तस्याः पुण्यतिथौ श्रद्धया प्रणम्य भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्।
मुख्यमन्त्रिणा उक्तं यद् बोसः तादृशः वैज्ञानिकः आसीत्, यः दर्शितवान् यत् प्रकृतेः सर्वेषु द्रव्येषु जीवनस्य धारा प्रवहति।स्वस्य गम्भीरवैज्ञानिक-बुद्ध्या संवेदनशीलतया च सः जगतां प्रकृतेः अस्य रहस्यस्य बोधं कृतवान्।
मुख्यमन्त्री स्वसन्देशे बोसं “सत्यं पुरस्कर्तारम्” इति निर्दिश्य अवदत् यत् तस्य कल्पनाशक्तिः, साहसः, नवीनीकरण-भावनाश्च विज्ञानस्य ताः दिशाः उद्घाटितवन्तः, यासु पूर्वं कस्यापि ध्यानं नाभूत्।बोसस्य आविष्काराः केवलं भारतस्य गौरवं न वर्धितवन्तः, परं वैश्विकं वैज्ञानिक-समुदायमपि समृद्धम् अकुर्वन्।
मुख्यमन्त्रिणा एवमपि उक्तं यत् बोसस्य जीवनम्, तस्य कार्यञ्च भविष्यस्य पीढीः विज्ञान-अनुसन्धान-नवोन्मेषेषु प्रवर्तितुं सदैव प्रेरयिष्यति।।
----------
हिन्दुस्थान समाचार