असमस्य मुख्यमंत्री डॉ. हिमंत बिस्वा सरमा वैज्ञानिकाय जेसी बोसाय अददात् श्रद्धांजलिम्
गुवाहाटी, 23 नवम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ॰ हिमन्तबिस्वसरमा आदित्यवासरे महाविज्ञानिनं सर्-जगदीशचन्द्रबोसं तस्याः पुण्यतिथौ श्रद्धया प्रणम्य भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्। मुख्यमन्त्रिणा उक्तं यद् बोसः तादृशः वैज्ञानिकः आस
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा तस्वीर।


गुवाहाटी, 23 नवम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ॰ हिमन्तबिस्वसरमा आदित्यवासरे महाविज्ञानिनं सर्-जगदीशचन्द्रबोसं तस्याः पुण्यतिथौ श्रद्धया प्रणम्य भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्।

मुख्यमन्त्रिणा उक्तं यद् बोसः तादृशः वैज्ञानिकः आसीत्, यः दर्शितवान् यत् प्रकृतेः सर्वेषु द्रव्येषु जीवनस्य धारा प्रवहति।स्वस्य गम्भीरवैज्ञानिक-बुद्ध्या संवेदनशीलतया च सः जगतां प्रकृतेः अस्य रहस्यस्य बोधं कृतवान्।

मुख्यमन्त्री स्वसन्देशे बोसं “सत्यं पुरस्कर्तारम्” इति निर्दिश्य अवदत् यत् तस्य कल्पनाशक्तिः, साहसः, नवीनीकरण-भावनाश्च विज्ञानस्य ताः दिशाः उद्घाटितवन्तः, यासु पूर्वं कस्यापि ध्यानं नाभूत्।बोसस्य आविष्काराः केवलं भारतस्य गौरवं न वर्धितवन्तः, परं वैश्विकं वैज्ञानिक-समुदायमपि समृद्धम् अकुर्वन्।

मुख्यमन्त्रिणा एवमपि उक्तं यत् बोसस्य जीवनम्, तस्य कार्यञ्च भविष्यस्य पीढीः विज्ञान-अनुसन्धान-नवोन्मेषेषु प्रवर्तितुं सदैव प्रेरयिष्यति।।

----------

हिन्दुस्थान समाचार