Enter your Email Address to subscribe to our newsletters


-सद्भिः कथितं, धर्म ध्वजारोहणं पूर्णाय विश्वस्मै गर्वस्य क्षणम्
-महापौरस्य अध्यक्षतायां रामकथोद्याने राममंदिरं यावत् निर्गता यात्रा
अयोध्या, 23 नवंबरमासः (हि.स.)।
रामनगर्यां रविवासरे निष्क्रान्ता ध्वजारोहणयात्रा धर्म–ध्वजारोहण–समारोहस्य उल्लासं चरमावस्थां प्रति नीतवती। नगरनिगमस्य तत्त्वावधाने आयोजितायां रैलौ बहुसंख्ये संताः सहभागित्वा अयोध्यानगरं स्वच्छं कर्तुं संदेशं प्रसारितवन्तः।
प्रातः नववादने रामकथापार्के धर्मगुरवः, संस्कृताचार्याः, बहवः सभ्रान्तजनाश्च समागताः। तत्रतः महापौर–महन्त–गिरीशपति–त्रिपाठी–महाभागस्य नेतृत्वे रैली लता–चौकं प्रति, तदनन्तरं श्रीरामजन्मभूमेः परिसरं दिश्य अग्रे जगाम। मार्गमध्येषु स्थल–स्थले रैलौ स्वागतं कृतम्। हनुमानगढ़ीं श्रीरामजन्मभूमेः मन्दिरं च अतिक्रम्य छीरेश्वरनाथ–मन्दिरस्य सम्मुखे रैली सम्पन्ना।
अस्यां यात्रायां महन्त अवधेशकुमारदास, करपात्री–महाराज, मं. गोविन्दशरणदास, महन्त–प्रेमशङ्करदास, महन्त–राममिलन्दास, मं. सीतारामदास, महन्त–रामप्रवेशदास, महन्त–रामशरणदास–रामायणी, मिथिलाबिहारीदास, महन्त–रामलोचनदास, महन्त–रामदास, पार्षद–अनुजदास, अभय–श्रीवास्तव, रामभद्रदास, डॉ. रामभद्रदास, नगरनिगमस्य अपर–आयुक्तः भरत–भार्गवः, जनपद–विद्यालय–निरीक्षकः डॉ. पवनकुमार–त्रिपाठी, श्रीनिवास–शास्त्री, अभय–यादव, सुनील–अवस्थी इत्यादयः उपस्थिताः आसन्।
अस्मिन् प्रसङ्गे “सन्ताः प्रणियतवन्तः स्वच्छाम् अयोध्यां निर्माणीयाम्” इति नाराः घोषिताः। नगरनिगमस्य जनसम्पर्क–अधिकारी मुकेशकुमार–पाण्डेय महोदयः उक्तवान् यत् यात्रा स्वलक्ष्यानुसारं संदेशं प्रदातुं सफलाऽभवत्।
हिन्दुस्थान समाचार