Enter your Email Address to subscribe to our newsletters

जम्मूः, 22 नवंबरमासः (हि.स.)। भाजपाध्यक्षीयविधायकानां प्रतिनिधिमण्डलम् शनिवासरे रात्रौ उपराज्यपालं मनोजसिंहनामानं साक्षात् कृत्वा, रियासी-जिले स्थितस्य श्रीमाता वैष्णोदेवी इन्स्टीट्यूट् ऑफ् मेडिकल् एक्सीलेंस इत्यनेन प्रकाशितां प्रथमा प्रवेशसूचिं रद्दतां कर्तुं प्रार्थितवन्तः। जम्मू-कश्मीरविधानसभायां विपक्षनेता सुनीलशर्मा-नेतृत्वे स्थितं तत् प्रतिनिधिदलम् चयनसूचौ संदेहं प्रकट्य आरोपितवन् यत्—प्रवेशं लब्धवन्तः छात्राः अधिकांशः एकस्मात् एव समुदायात् सन्ति।
राजभवनात् प्राप्ते वक्तव्ये निर्दिष्टम् यत् सुनीलशर्मणा सह विधायकाः—शामलालशर्मा, सुरजीतसिंहसलाथिया, देविन्द्रकुमारमन्याल, रणबीरसिंहपठानिया—अपि उपस्थिताः आसन्।
उपवेशनानन्तरं सुनीलशर्मा वार्ताहरैः सह उवाच—“श्रीमाता वैष्णोदेवी मेडिकल् एक्सीलेंस संस्थायां प्रथमे प्रवेशबॅच् मध्ये अधिकांशाः आसनानि विशिष्टसमुदायस्य छात्रेभ्यः दत्तानि। एतत् संस्थानं भक्तानां धार्मिकश्रद्धया सम्बद्धम् अस्ति, श्राइनबोर्डेन प्राप्तं दानं च धार्मिक-सांस्कृतिकाभ्यां प्रयोजनाभ्यां कृते एव देयम्। अस्माकं विरोधः तस्मात् यत् एषा स्थले धार्मिकस्वभावयुक्ता अस्ति, देशस्य कोटिशः भक्तानां आस्था अस्मिन् निहिता, ये दानं ददति धार्मिक-सांस्कृतिकविस्तारार्थम्।”
अस्य संस्थानस्य ५० एम्.बी.बी.एस्. आसनानि वर्षेऽस्मिन् स्वीकृतानि। किन्तु २०२५–२६ बॅचायां विशिष्टसमुदायस्य ४१ छात्राणां प्रवेशेन विवादः उत्पन्नः तथा प्रवेशप्रक्रियायाः विषये प्रश्नाः उत्थापिताः। संस्थानाय अल्पसंख्याक-प्रतिष्ठानस्य दर्जा-प्रदानस्य मागा अपि क्रियते। अधिकारी पुनः अवदन् यत् प्रवेशाः मैरिट्-आधारेण एव कृताः, यतः संस्थानं अल्पसंख्याक-प्रतिष्ठानत्वं न प्राप्तम्, अतः धर्माधारित-आरक्षणस्य लागूकरणं न शक्यम्।
शर्मा अवदत्—“पक्षः प्रवेशप्रक्रियाम् अस्वीकरोति तथा श्राइनबोर्डेन आसन-वितरणे वैष्णोदेवी-आस्थां विचारणीया भवेत् इति इच्छति।”
यदा पृष्टं—“किं प्रतिनिधिदलम् संस्थानस्य अल्पसंख्याक-अधिकारः एव अयाचत?”—तदा सः अवदत्—यत् ते तादृशस्य निर्णयस्य पक्षे न सन्ति, किन्तु प्रवेशः केवलं तेषु, ये वैष्णोदेव्याः प्रति आस्था यच्छन्ति, एव दातव्यः।अन्ते सः उक्तवान्—“उपराज्यपालेन अस्मान् विश्वासः दत्तः यत् विषयस्य परीक्षया क्रियते तथा सम्यक् निर्णयः भविष्यति।”------
हिन्दुस्थान समाचार