Enter your Email Address to subscribe to our newsletters


हरिद्वारम्, 23 नवंबरमासः (हि.स.)।हरिद्वाररूढ्कीविकासप्राधिकरणेन (एचआरडीए) उत्तरप्रदेशसीमायां स्थितं नारसननाम प्रवेशद्वारं सौन्दर्ययुक्तं कर्तुं निर्णयः कृतः। एचआरडीए तथा राष्ट्रीयराजमार्गप्राधिकरणेन संयुक्तनिरीक्षणं कृत्वा सौन्दर्यीकरणस्य योजना सज्जीक्रियते। अस्याः योजनायाः अन्तर्गते प्रवेशद्वारस्य उभयतः एककिलोमीटरपर्यन्तं आकर्षकाणि पुष्पवृक्षाणि रोपयिष्यन्ति वृक्षारोपणं च भविष्यति।
अस्य विषयस्य सन्दर्भे मुख्यमन्त्रिणः निर्देशानुसार हरिद्वाररूढ्कीविकासप्राधिकरणस्य उपाध्यक्षया आईएएस् सोनिका इत्यनेन निर्देशः कृतः। तेन निर्देशेन एचआरडीए तथा एनएचएआइ इत्यस्य संयुक्तटीमेन शनिवासरे नारसनप्रवेशद्वारस्य निरीक्षणं सम्पन्नम्।
उपाध्यक्षया सोनिका उवाच यत् नियोजितविकासेन सह हरिद्वारस्य सौन्दर्यवृद्धौ अपि विशेषं ध्यानं दत्तम्। मुख्यमन्त्रिणः आदेशेन नारसनप्रदेशे स्थितं उत्तराखण्डप्रवेशद्वारं सौन्दर्ययुक्तं कर्तव्यम्। तदर्थं प्रवेशद्वारस्य उभयपार्श्वयोः प्रायः एककिलोमीटरपर्यन्तं क्षेत्रे आकर्षकाणि पुष्पपादपानि रोपयिष्यन्ति।
तदन्यत् अन्यानि मनोहराणि विचित्रप्रदर्शनानि अपि स्थापयिष्यन्ति, येन उत्तरप्रदेशस्य दिशतः आगच्छन्तः पर्यटकाः श्रद्धालवः च सुखदं अनुभवम् अवाप्स्यन्ति। नारसनप्रदेशस्य अनन्तरं अन्येषां प्रवेशद्वाराणाम् अपि सौन्दर्यीकरणं हरिद्वाररूढ्कीविकासप्राधिकरणेन क्रियमाणं भविष्यति।
---------------
हिन्दुस्थान समाचार