इतिहासस्य पृष्ठेषु 24 नवंबर : असमस्य वीर सेनापतेः लाचित बोरफुकनस्य जयंती
24 नवंबरमासः, 1622 इत्येतद्दिनम्भारतीयइतिहासे, विशेषतया असमप्रदेशस्य स्वाभिमानस्य सैन्यपराक्रमस्य च दृष्त्या अत्यन्तं महत्त्वपूर्णः दिवसः इति मान्यते। अस्मिन् दिने महानस्य असमीयसेनान्यः लाचित्‌ बोरफुकनः इति जन्माभवत्। यः मुग़लसाम्राज्यस्य निरन्तरा
अहोम वंश ने 600 साल से अधिक तक असम पर शासन किया। लाचित बोरफुकन इसी साम्राज्य के पराक्रमी सेनापति थे। उन्होंने गंभीर रूप से बीमार होने के बावजूद 1671 में सरायघाट में शक्तिशाली मुगलों का सामना किया। आगे बढ़कर अहोम सेना की अगुवाई की। मुगलों को पराजित किया। युद्ध के बाद 25 अप्रैल 1672 को उनकी मृत्यु हो गई।


24 नवंबरमासः, 1622 इत्येतद्दिनम्भारतीयइतिहासे, विशेषतया असमप्रदेशस्य स्वाभिमानस्य सैन्यपराक्रमस्य च दृष्त्या अत्यन्तं महत्त्वपूर्णः दिवसः इति मान्यते। अस्मिन् दिने महानस्य असमीयसेनान्यः लाचित्‌ बोरफुकनः इति जन्माभवत्। यः मुग़लसाम्राज्यस्य निरन्तरानाम् आक्रमणानाम् अग्रे स्थित्वा अहोमराष्ट्रस्य रक्षणे अद्वितीयं साहसम् असाधारणं च रणनीतिजन्यकौशलं प्रदर्शितवान्।

लाचित्‌ बोरफुकनः विशेषतया सारायघाटस्य युद्धे (१६७१) स्वस्य अभूतपूर्वनेतृत्वकौशलस्य कृते स्मर्यते। ब्रह्मपुत्रनद्यां प्रवृत्ते तस्मिन् निर्णायकयुद्धे सीमितैः साधनैः अपि सः मुग़लसेनाम् पराजितवान्, येन अहोमसाम्राज्यस्य स्वतंत्रता दीर्घकालपर्यन्तं सुरक्षिताऽभवत्।

एषः व्यक्तिः अद्यापि वीर्यस्य, अनुशासनस्य, राष्ट्रभक्तेः च प्रतीकरूपेण पूज्यते। भारतस्य राष्ट्रीयरक्षा-अकादम्या (NDA) प्रतिवर्षं सर्वोत्तमकैडेटं “लाचित्‌ बोरफुकन् सुवर्णपदकेन” सम्मानयति।

महत्त्वपूर्णाः घटनाचक्राः

१७५९ – इटलीदेशे विसूवियस पर्वतशिखरे ज्वालामुखिविस्फोटः।

१८५९ – चार्ल्स्‌ डार्विन्-नामकस्य On the Origin of Species इति ग्रन्थस्य प्रकाशनम्।

१८६३ – अमेरिकादेशस्य पूर्वराष्ट्रपतिः जॉन् एफ्‌ कैनेडी इत्यस्य हन्ता ली हार्वी ऑस्वाल्ड् नामकः वध्यः कृतः।

१८७१ – नेशनल् रायफल् असोसिएशन इति संघटनस्य न्यूयॉर्क्-नगर्यां स्थापना।

१९२६ – प्रख्यातः दार्शनिकः श्रीअरविन्दः पूर्णसिद्धिं प्राप्तवान्।

१९६६ – कांगोदेशस्य राजधानी किंसासा-नगरे प्रथमं दूरदर्शनकेंद्रं उद्घाटितम्।

१९६६ – स्लोवाकियादेशे ब्रातिस्लावानगरस्य समीपे बुल्गारियादेशस्य विमानदुर्घटना, ८२ जनानां मृत्यु:।

१९८६ – तमिळनाडुराज्यस्य विधानसभायां प्रथमवारं एकस्मिन् काले बहवः विधायकाः निष्कासिताः।

१९८८ – दलपरिवर्तनविषये enact कृतस्य नियमस्य अन्तर्गतं प्रथमवारं लोकसभासदस्यः लालदूहोमा अयोग्यः घोषितः।

१९८९ – चेकोस्लोवाकियादेशे तदैव कम्युनिस्ट्पक्षस्य नेतृत्वं सामूहिकरूपेण पदत्यागं कृत्वा नूतनयुगस्य आरम्भं कृतम्।

१९९२ – चीनदेशस्य देशीयविमानं पतितम्, १४१ जनाः मृताः।

१९९८ – एमाइल् लाहौद् लेबनानदेशस्य राष्ट्रपतिपदम् अलभत।

१९९९ – एथेंस्-नगर्यां सम्पन्नायाम् विश्वभारोत्तोलनस्पर्धायां भारतस्य कुंजुरानीदेवी रजतपदकं प्राप्तवती।

२००१ – नेपालदेशे माओवादीविद्रोहिभिः सैनिकपुलिसयोः ३८ जनाः हताः।

२००१ – तुर्कीदेशस्य ग्रैण्ड् नेशनल् असेंब्ली देशस्य विधिनिषेधं परिवर्त्य स्त्रीणां पुरुषैः तुल्यम् अधिकारं स्वीकृतवती।

२००६ – पाकिस्तान-चीनदेशाभ्यां मुक्तव्यापारक्षेत्र-सन्धिः हस्ताक्षरिता तथा AWACS-निर्माणे अपि सहमति: प्राप्ता।

२००७ – पाकिस्तानदेशस्य पूर्वप्रधानमन्त्री नवाज़ शरीफः अष्टवर्षीयनिर्वासनात् स्वदेशं प्रत्यागतः।

२००८ – मालेगाँव बमविस्फोट-मामले आरोपी साध्वी प्रज्ञासिंहठाकुरे ATS-द्वारा अश्लीलसञ्चिकाः दर्शिताः इति आरोपः कृतः।

२०१८ – भारतीयमुक्केबाजिनां श्रेष्ठा एम॰ सी॰ मेरिकोम् (४८ किग्रा) दशम्या विश्वमुक्केबाजीचैम्पियनशिपे स्वर्णपदकं प्राप्तवती।

२०२० – भारतसरकारा अलीएक्सप्रेस्‌, अलीपे कॅशियर इत्यादीनि ४३ चीनी मोबाइल्-अनुप्रयोगान् प्रतिबबन्धितवती।

जन्मानि

१६२२ – लाचित् बोरफुकनः, महानसैनान्यः।

१८०६ – नरसिंहरड्डिः – भारतस्य प्रथमस्वातन्त्र्यसेनानी।

१८७७ – कवासाजी जमशेदजी पेटिगरा – प्रथमः हिन्दुस्तानी डिप्टी-कमिश्नरः।

१८८१ – छोटूरामः – स्वाधीनतासेनानी, राजनेता च।

१८९९ – हीरालालशास्त्री – राजस्थानस्य प्रथममुख्यमन्त्री।

१९२९ – मोहम्मद् शफी कुरैशी – प्रमुखः राजनेता, प्राचीनत्रयस्य राज्यपालः।

१९३६ – सय्यदा अनवरातैमूर् – असमराज्यस्य पूर्वमुख्यमन्त्री।

१९४४ – अमोल् पालेकरः – विख्यातः अभिनेताऽभिनवचित्रनिर्देशकः।

१९५५ – इयान् बॉथमः – इंग्लैण्ड् देशस्य पूर्वकर्णधारः क्रिकेटक्रीडापण्डितश्च।

१९६१ – अरुन्धतिराय् – सुप्रसिद्धा लेखिका समाजसेविका च।

१९६३ – मारोतरावः कन्नमवारः – महाराष्ट्रस्य द्वितीयमुख्यमन्त्री।

२००१ – अंचिता शेउली – भारतीयभारोत्तोलकः (७३ किग्रा वर्गः)।

निधनानि

१६७५ – गुरुत्यागबहादुरः – सिक्खानां नवमः गुरु:।

२००३ – उमा देवी खत्री – हिन्दीचित्रपटेषु प्रसिद्धा हास्यकलाकारः।

२०१९ – कैलाशचन्द्रजोषी – मध्यप्रदेशस्य पूर्वमुख्यमन्त्री, भाजपनेता च।

२०२० – कल्बेसादिकः – ऑल् इंडिया मुस्लिम् पर्सनल् लॉ बोर्ड्-उपाध्यक्षः, शियाधर्मगुरुः।

महत्त्वपूर्णदिवसाः

राष्ट्रियौषधिदिवसः (सप्ताहः)।

राष्ट्रियैकतादिवसः (सप्ताहः)।

---------------

हिन्दुस्थान समाचार