असमस्य पूर्व मुख्यमंत्रिणः तरुण गोगोई इत्यस्य पुण्यतिथौ कांग्रेसपक्षाध्यक्षोस्मरत् तदीयं योगदानम्
नवदिल्ली, 23 नवंबरमासः (हि.स.)। असमराज्यस्य भूतपूर्वमुख्यमन्त्री वरिष्ठकाँग्रेसीनायकश्च तारुणगोगोयिः इति तस्याः पुण्यतिथौ काँग्रेस्-अध्यक्षः मल्लिकार्जुनः खरगे महोदयः तं उग्रवादं निगृह्य सौहार्दं स्थापयितुं समर्थं नेतृत्वम् इति वर्णितवान्। खरगेन
मल्लिकार्जुन खरगे


नवदिल्ली, 23 नवंबरमासः (हि.स.)।

असमराज्यस्य भूतपूर्वमुख्यमन्त्री वरिष्ठकाँग्रेसीनायकश्च तारुणगोगोयिः इति तस्याः पुण्यतिथौ काँग्रेस्-अध्यक्षः मल्लिकार्जुनः खरगे महोदयः तं उग्रवादं निगृह्य सौहार्दं स्थापयितुं समर्थं नेतृत्वम् इति वर्णितवान्।

खरगेन उक्तम् यत् यत् “तारुणगोगोयेः निर्णायकभूमिका अस्मिन् राज्ये उग्रवादनिरोधे, सौहार्द-स्थापने, शान्तेः प्रगतिश्च मार्गप्रशस्तौ महत्त्वपूर्णं योगदानम् अकरोत्।”

तारुणगोगोयिः (१९३६–२०२०) असमस्य दीर्घतमकालपर्यन्तं मुख्य臣्री आसीत्। जोरहाट-प्रदेशे तै-आहोमकुले जातः सः १९७१ तः १९८५ पर्यन्तम् पञ्चवारं लोकसभासदस्यः अभवत् इन्दिरा-गान्धी तथा राजीव-गान्धी सर्वकारयोः च केन्द्रमन्त्रित्वम् अपि कृतवान्। तस्य मरणोत्तरं २०२१ तमे वर्षे पद्मभूषणसम्मानः प्रदत्तः।

---------------

हिन्दुस्थान समाचार