हिसारस्य गुरु-जम्भेश्वर-विश्वविद्यालयेन स्वीडिश-विश्वविद्यालय-प्रतिनिधिभिः सह कृतः साक्षात् संवादः
स्वीडिश-विश्वविद्यालयेषु शिक्षण-शोधयोः प्रवर्धनस्य सम्भावना हिसारः, 23 नवम्बरमासः (हि.स.)। अत्र स्थितं गुरु-जम्भेश्वर-विज्ञान-एवं-प्रौद्योगिकी-विश्वविद्यालयः स्व-अन्तरराष्ट्रीय-परिचयं सुदृढीकर्तुं निरन्तरं उपायान् गृह्णाति। अस्यैव क्रमस्य अन्तर्गत
हिसारस्य गुरु-जम्भेश्वर-विश्वविद्यालयेन स्वीडिश-विश्वविद्यालय-प्रतिनिधिभिः सह कृतः साक्षात् संवादः


स्वीडिश-विश्वविद्यालयेषु शिक्षण-शोधयोः प्रवर्धनस्य सम्भावना

हिसारः, 23 नवम्बरमासः (हि.स.)। अत्र स्थितं गुरु-जम्भेश्वर-विज्ञान-एवं-प्रौद्योगिकी-विश्वविद्यालयः स्व-अन्तरराष्ट्रीय-परिचयं सुदृढीकर्तुं निरन्तरं उपायान् गृह्णाति। अस्यैव क्रमस्य अन्तर्गतं विश्वविद्यालयः अधुना स्वीडनदेशस्य विश्वविद्यालयैः सह शिक्षा, शोध तथा नवाचार-क्षेत्रेषु सहकार्यं अधिकं वर्धयिष्यति। अस्य विषयस्य सन्दर्भे विश्वविद्यालयेन “स्टडी इन स्वीडन फेयर २०२५” इत्यस्मिन् स्वीडनदेशस्य नव विश्वविद्यालयानां प्रतिनिधिभिः सह महत्त्वपूर्णः संवादः कृतः।

कुलपतिः प्रो. नरसी-राम-बिश्नोई अवदत् यत् स्वीडनदेशस्य विश्वविद्यालय-प्रतिनिधिभिः सह एषः संवादः विश्वविद्यालयस्य अन्तरराष्ट्रीय-मामलानां डीनः प्रो. ओमप्रकाश-सांगवान इत्यनेन कृतः अस्ति। अस्य संवादस्य उद्देश्यं गुजविप्रौवि तथा स्वीडिश-विश्वविद्यालयानां मध्ये शैक्षणिक-एवं-अनुसन्धान-सहयोगस्य अवसरान् अन्वेष्टुम् आसीत्।

कुलपतिः प्रो. नरसी-राम-बिश्नोई रविवासरे अवदत् यत् एषः संवादः अत्यन्तं सकारात्मकः आसीत्, यस्य शीघ्रमेव उत्तमानि परिणामाः आगमिष्यन्ति। अस्मात् संवादात् भाविष्यति शिक्षा-एवं-अनुसन्धान-क्षेत्रे भारत-स्वीडनयोः सम्बन्धान् अधिकं सुदृढीकर्तुं अपेक्षा अस्ति। एषः संवादः अन्तरराष्ट्रीय-सहयोगस्य प्रवर्धनाय तथा शैक्षणिक-उत्कृष्टतायाः सुदृढीकरणाय एकं पादं अस्ति।

कुलपतिः प्रो. नरसी-राम-बिश्नोई अवदत् यत् गुजविप्रौवि अन्तरराष्ट्रीय-स्तरे स्व-रैंकिङ्गं निरन्तरं उन्नीयमानं अस्ति। विश्वविद्यालयस्य समीपे शोधः, शिक्षणं, प्रयोगशालाः तथा अन्तरराष्ट्रीय-स्तरीयम् आधारभूत-ढांचा च अस्ति। एनआईआरएफ-रैंकिङ्गे राज्य-सार्वजनिक-विश्वविद्यालय-श्रेण्यां गुजविप्रौवि हरियाणायाः नम्बर-एक-विश्वविद्यालयः अस्ति। अतः विश्वविद्यालयस्य प्रतिष्ठितैः अन्तरराष्ट्रीय-शिक्षण-संस्थाभिः सह सहयोगस्य पूर्णा आशा अस्ति। डॉ. ओमप्रकाश-सांगवान अवदत् यत् सः स्वीडिश-विश्वविद्यालयेषु कार्लस्टैडस् यूनिवर्सिटी, द स्वेडिश स्कूल ऑफ टेक्सटाइल्स यूनिवर्सिटी ऑफ बोरास, यूनिवर्सिटी ऑफ स्कोवडे, लिनायस यूनिवर्सिटी, जोंकोपिंग यूनिवर्सिटी, हेलमस्टेड यूनिवर्सिटी, लिंकोपिंग यूनिवर्सिटी, मालार्डलेन यूनिवर्सिटी तथा यूनिवर्सिटी वैस्ट इत्येतासां प्रतिनिधिभिः सह वन-टू-वन संवादं कृतवान्।

हिन्दुस्थान समाचार