Enter your Email Address to subscribe to our newsletters


मंडला, 23 नवंबरमासः (हि.स.)। अन्ताराष्ट्रिय हिन्दू-परिषदः अध्यक्षः डॉ॰ प्रवीण-तोगडिया इत्याख्यः रविवासरे मध्यप्रदेशस्य मण्डला-जनपदस्य प्रवासे वर्तमानः। सः अत्र मण्डला-कृषि-मण्डौ सभां सम्बोधिष्यति। तस्मात् पूर्वं सः संस्थायाः कार्यकर्तृभिः सह संवादे कृत्वा हिन्दून् प्रति त्रीणि बालकान् जनयितुम् उपादिशत्। यदि तृतीयस्य बालकस्य विद्यालय-शुल्के काचित् कठिनता जायते, तर्हि तं व्ययम् अस्य संस्थया सम्पूर्णतया वहिष्यते इति अपि सः उक्तवान्।
महाकोशल-प्रान्तस्य यात्रायां स्थितः डॉ॰ तोगडिया शनिवासरे रात्रौ एव मण्डलां प्राप्तः। सः अत्र ग्रामे खैरी इति नाम्नि रात्रिं व्यतीय। ततः अद्य रविवासरे प्रभाते ग्रामं जन्तीपुरम् आगत्य सः कार्यकर्तृभिः सह संवादम् अकरोत्। बिनैक-ग्रामे जन्तीपुरे च अपि सः कार्यकर्तृभिः सह सम्पर्कं साधितवान्।
कार्यकर्तृभ्यः सह चर्चां कुर्वन् सः अवदत् यत् हिन्दूराष्ट्र-निर्माणाय राष्ट्रिय-स्वयंसेवक-सङ्घस्य सरसंघचालकः मोहन-भागवत-नामकः एव पर्याप्तः सक्षमश्च, वयं तस्य पृष्ठतः स्थिता अस्मः — सः सर्वं कार्यं साधयितुं समर्थः। जनसंख्याविषये अपि सः उक्तवान् — हिन्दवः त्रीणि एव बालकान् जनयेयुः, तृतीयस्य बालकस्य विद्यालय-शुल्कं हं दास्यामि। मोहन-भागवतस्य सम्मानं वयं कुर्मः, हिन्दूनां कृते कार्यं कुर्वतः कस्यापि व्यक्तेः अथवा संस्थायाः सम्मानं कर्तव्यं भवति इति अपि सः अवदत्।
डॉ॰ तोगडिया अपराह्णे तृतीये प्रहरे मण्डला-कृषि-उपज-मण्डौ सभां सम्बोधिष्यति, ततः सः जिलस्य अन्यानि ग्राम्य-प्रदेशान् निरीक्ष्य डिण्डोरी-नगर्याः प्रति प्रयास्यति।-----------------
हिन्दुस्थान समाचार