हिसारः – आध्यात्मिक-गीता-ज्ञान-प्रचारिणी-सभायाः निर्वाचनस्य मध्ये ऊषा-बक्शी प्रधानपदे निर्वाचिता
हिसारः, 23 नवम्बरमासः (हि.स.)। आध्यात्मिक-गीता-ज्ञान-प्रचारिणी सभा, मौहल्ला रामपुरा इत्यस्य अद्य सम्पन्नेषु निर्वाचनैः चतुर्षु पदेषु—प्रधान, उपप्रधान, सचिव तथा कोषाध्यक्ष—इति पदेषु चत्वारः एव प्रत्याशिनः निर्वाचन-क्षेत्रे आसन्। चत्वारोऽपि निर्विरोध
चुने गए पदाधिकारी प्रशासक व चुनाव अधिकारियों के साथ।


हिसारः, 23 नवम्बरमासः (हि.स.)। आध्यात्मिक-गीता-ज्ञान-प्रचारिणी सभा, मौहल्ला रामपुरा इत्यस्य अद्य सम्पन्नेषु निर्वाचनैः चतुर्षु पदेषु—प्रधान, उपप्रधान, सचिव तथा कोषाध्यक्ष—इति पदेषु चत्वारः एव प्रत्याशिनः निर्वाचन-क्षेत्रे आसन्। चत्वारोऽपि निर्विरोधं निर्वाचिताः। निर्वाचनार्थं शासनद्वारा नियुक्तः प्रशासकः डॉ. राजबीर-सिंहः, निर्वाचन-अधिकारी विनय-मल्होत्रा तथा सहायक-निर्वाचन-अधिकारी देवराजः इत्येषां उपस्थितौ चत्वारोऽपि विधिवत् निर्वाचिताः इति घोषिताः कृत्वा तेषां प्रमाण-पत्राणि समर्पितानि। सभायाः कुल-सदस्याः १५ सन्ति।

निर्वाचन-अधिकारी विनय-मल्होत्रा रविवासरे अवदत् यत् निश्चित-तिथिपर्यन्तं नामांकन-दाखिल-करणस्य समये प्रधान-पदाय द्वौ उमेदवारौ ऊषा-बक्शी तथा दयानन्द-बंसल इत्येतौ नामांकनं दाखिलवन्तौ। उपप्रधान-पदाय कृष्ण-कुमारः, सचिव-पदाय कृष्ण-शर्मा, तथा कोषाध्यक्ष-पदाय धर्मबीर-ग्रोवरः स्व-नामांकनं पूरितवान्। जाँच-काले सर्वेषां प्रत्याशिनां नामांकन-पत्राणि सम्यक् इति दृष्टानि। नामांकन-पत्र-प्रत्यानयन-दिने दयानन्द-बंसलः स्वनाम प्रत्यानयत्। ततः परं चतुर्षु पदेषु चत्वारः एव प्रत्याशिनः अवशिष्टाः।

निर्वाचनार्थं शासनद्वारा नियुक्तेन प्रशासकेन डॉ. राजबीर-सिंहेन दत्त-निर्देशानुसारं निर्वाचन-प्रक्रियायाः अनुसारं २३ नवम्बर-दिनः मतदानाय निर्धारितः आसीत्। निर्वाचन-अधिकारी विनय-मल्होत्रा तथा सहायक-निर्वाचन-अधिकारी देवराजः अवदताम् यत् निर्धारित-समये गीता-भवन-मन्दिरे, मौहल्ला रामपुरा इत्यत्र चतुर्षु पदेषु चत्वारोऽपि प्रत्याशिनः विधिवत् निर्वाचिताः इति घोषणा कृत्वा तेषां प्रमाण-पत्राणि समर्पितानि। सभायाः सर्वे सदस्याः निर्वाचितान् चतुर्णां पदाधिकारिणः अभिनन्दनं कृतवन्तः।

हिन्दुस्थान समाचार