एकः भारतः श्रेष्ठो भारतः अभियानं अस्माकं राष्ट्रियजीवनस्य शक्तिशाली प्रतीकः - राज्यपालः
राजभवने आयोजितं षड्-राज्यानां, केन्द्रशासितप्रदेशानां च स्थापनादिवसः
राजभवन में मनाया गया छह राज्यों एवं केंद्रशासित प्रदेशों का स्थापना दिवस


राजभवन में मनाया गया छह राज्यों एवं केंद्रशासित प्रदेशों का स्थापना दिवस


रायपुरम्, 23 नवम्बरमासः (हि.स.)।राज्यपालः रमेन् डेका इत्यस्य मुख्य-अतिथित्वे अद्य रविवासरे राजभवने षट्-राज्यानां केन्द्रशासित-प्रदेशानां च स्थापना-दिवसः आचरितः। अस्मिन् अवसर: राज्यपालः अवदत्— “भारतानाम् आत्मा तस्याः विविधतायां निहिता अस्ति तथा च एषा एव अस्माकं महान् शक्तिः। प्रधानमन्त्रिणः नरेन्द्र-मोदी इत्यस्य प्रेरणया आरब्धः ‘एकः भारतः श्रेष्ठः भारतः’ इति अभियानम् अस्यैव एकतायाः सांस्कृतिक-समृद्धेः च शक्तिशाली प्रतीकः अस्ति।”

राजभवने रविवासरे छत्तीसगढ-मण्डपम् इत्यत्र आयोजिते स्थापना-दिवस-समारेहे राज्यपालः रमेन-डेका इत्यनेन छत्तीसगढ-, मध्यप्रदेश-, जम्मू–काश्मीर-, केरलं, लद्दाखम्, अण्डमान्-निकाेबारम् इत्येतेषां राज्य-केन्द्रशासितप्रदेशानां स्थापना-दिवस-अवसरे अवदत्— “एषा पहलः केवलं सांस्कृतिक-आदान-प्रदानमात्रं न, किन्तु भावनात्मक-एकीकरणस्य अपि साधनम् अस्ति।”

केन्द्र-सरकारस्य “एकः भारतः–श्रेष्ठः भारतः” कार्यक्रमस्य अन्तर्गतं विविधतायां एकतायाः भावनां प्रवर्द्धयितुं सर्वे राज्याः परस्परं अन्यस्य स्थापना-दिवसं आचरन्ति। अस्यै श्रृङ्खलायाम् अद्य राजभवनस्य छत्तीसगढ-मण्डपे एतेषां राज्यानाṃ स्थापना-दिवसः हर्षोल्लासेन आचरितः।

अस्मिन् अवसरः राज्यपालः डेका अवदत्— “भाषासु, वेशभूषायां, आहार-विहार-विधौ, कलासु, परम्परासु च भिन्नता सति अपि अस्माकं आत्मा एकैव। एषा विविधता एव भारतम् अद्वितीयं राष्ट्रं करोति। यैः राज्यैः अद्य स्थापना-दिवसः आचर्यते, ते भारतस्य अस्य समृद्ध-सांस्कृतिक-धरोहरं अधिकं प्रकाशयन्ति।”

डेका अवदत्— “छत्तीसगढं प्राकृतिक-सौन्दर्यपूर्णं, सांस्कृतिक-विविधतासम्पन्नं च राज्यं अस्ति। अस्याः संस्कृति: रामायणकालसम्भूता। एतत् भगवान् श्रीरामस्य कर्मभूमिः। छत्तीसगढे 35-अधिकाः जनजातयः वसन्ति, येषां स्वीयाः अनन्या: परम्पराः, भाषाः, जीवन-शैलयः च सन्ति। राज्यस्य जनजातीय-परम्पराः देशभरि विशिष्ट-परिचयं वहन्ति। छत्तीसगढ-निवासिनः अत्यन्तं सरलाः सन्ति, प्रकृत्या सह सामंजस्येन जीवनं नयन्ति। छत्तीसगढं भारतस्य खनिज-राजधानी इति कथ्यते तथा धानस्य कटोरम् अपि कथ्यते। अत्र पर्यटनस्यापि विशालाः संभावनाः सन्ति। भौगोलिक-स्थितेः कारणेन रायपुरम् ‘एजुकेशन-हब’ भवति। मूलभूत-सुविधानां वृद्ध्या एषः प्रदेशः शैक्षणिक-दृष्ट्या अधिकं विकासितुं शक्नोति।”

राज्यपालः अवदत्— “मध्यप्रदेशः भारतस्य हृदयम् इव अस्ति। एतत् राज्यं स्व-प्राकृतिक-संपदया, इतिहासस्य अनेकेषु महत्वपूर्णेषु अंशेषु च समृद्धम् अस्ति। धार्मिक-पर्यटनदृष्ट्या अपि एतत् स्वदेशी-विदेशी-पर्यटकान् आकर्षयति। खजुराहो-स्थिता रहस्यमय-मन्दिराणि, सांची-स्थूपः, भीमबेटका-गुहा इत्यादयः यूनेस्को-विरासत-स्थलानि सन्ति। उज्जयिनीस्थं महाकालेश्वर-मन्दिरं द्वादश- ज्योर्तिलिङ्गेषु एकम्। छत्तीसगढः मध्यप्रदेशः च पृथक् पि राज्ये, किन्तु उभयोः भाषाः, भोजन-विहारः, संस्कृतयः, परम्पराः च किञ्चित् समानाः; उभौ परस्पर-स्नेहस्य अटूट-बन्धनेन बध्नीतः।”

डेका अवदत्— “एकः नवम्बरः 1956 दिवसे केरल-राज्यस्य गठनं भाषा-संस्कृति-विकासस्य दृष्ट्या महत्त्वपूर्णं पादं आसीत्। अद्य केरलम् शैक्षणिक-उन्नत्याः, स्वास्थ्य-सेवानां, साहित्य-कला-संस्कृतिपरम्परायाः, सुन्दर-समुद्रतीरणां च कारणात् विश्वे आदर्शरूपेण दृष्टम्। साक्षरता-दरः, स्वास्थ्य-सूचकाङ्कः, लैंगिक-समानता इत्यादिषु केरलम् देशस्य प्रेरणास्रोतः। केरलस्य साक्षरता-दरः 96- प्रतिशतं वर्तते। अत्र शिक्षा सामाजिक-अधिकाररूपेण मन्यते। प्राकृतिक-सौन्दर्येन, नित्यहरित-वनानि इत्यनेन प्रसिद्धं एतत् राज्यं पर्यटकानां हृदये विशेषस्थानम् अलङ्करोति। केरलस्य प्राचीन-इतिहासः, विदेशी-व्यापार-संबन्धानाम् दीर्घपरम्परा, विज्ञान-कला-संपदा— एतेषु वयं गर्वं कुर्मः।”

राज्यपालः अवदत्— “जम्मू–काश्मीरः हिमालय- पर्वतश्रृङ्खलायाः उच्चप्रदेशे स्थितः, प्राकृतिक-सौन्दर्य-संपदाभ्यां प्रसिद्धः। अत्रैव वैष्णोदेवी-अमरनाथ-गुहाः च, याः हिन्दूनां परम-तीर्थस्थलानि। एषः प्रदेशः वीरत्वस्य, साहसस्य, सीमा-सुरक्षायाः गौरवस्य च प्रतीकः।”

डेका अवदत्— “प्रधानमन्त्री नरेन्द्र-मोदिना ऐतिहासिक-निर्णयं कृत्वा लद्दाखं केन्द्रशासित-प्रदेशत्वं दत्तम्। हिमालयस्य गोदाम् वर्तते लद्दाखम्, यस्य प्रत्येकं दृश्यं प्रकृतेः अद्भुत-रचना इव दृश्यते। अत्र बौद्ध-संस्कृतिः, हिमालयीय-जीवनशैली च राष्ट्रं प्रति शान्तेः सन्तुलनस्य च सन्देशं ददाति। अत्र-निवासिनः पर्यावरणे प्रति गाढं सम्मानं वहन्ति।”

राज्यपालः अवदत्— “अण्डमान-निकोबार-द्वीप-समूहः केवलं प्राकृतिक-सौन्दर्येण न भरितः, अपि तु ‘सेल्युलर-जेल्’ इत्याख्यः इतिहास-स्थलः अत्र अस्ति, यः भारतस्य स्वाधीनता-संग्रामस्य वेदना-पराक्रमयोः स्मारकमिव अवस्थितः।”

राज्यपालः अवदत्— “एतेषां राज्यानाṃ विविधता एव भारतस्य एकतायाः महती गारन्टी अस्ति। एषा एव ‘एकः भारतः श्रेष्ठः भारतः’ इति भावना— यत्र उद्देश्यं केवलं सांस्कृतिक-परिचयः न, किन्तु भावनात्मक-एकीकरणम्। यदा राज्याः परस्परं संयुक्तानि भवन्ति, तदा केवलं संस्कृति न, अपि तु शिक्षा, व्यापारः, पर्यटनम्, प्रौद्योगिकी क्षेत्रं च नूतनानि अवसराणि जनयन्ति।”

तेन सर्वान् प्रति आवाहनं कृतम्— “एकः वृक्षः मातुः नाम्नि” इति अभियानस्य अन्तर्गतं पर्यावरण-रक्षणाय एकः वृक्षः अवश्यम् रोपणीयः। तेन एव अवोचत्— “एकं कर्म अवश्यम् कुर्यात्— यत्र मानवीय-सेवा निहिता भवति।” समारेहे विविध-राज्यानां प्रतिनिधयः स्वराज्यानां विशेषताः, परम्पराः, संस्कृतयः इत्यादीनि प्रकाशयामासुः।

कार्यक्रमे विविध-विश्वविद्यालयेषु विद्यर्थी-विद्यार्थिन्यः सर्वेषां राज्यानाṃ संस्कृत्यानुसारं, लोकपरम्पराः आधारिताः रंगारङ्ग-सांस्कृतिक-प्रस्तुतयः अददुः। छत्तीसगढस्य लोक-नृत्यम्, मध्यप्रदेशस्य बुन्देलखण्डी-नृत्यम्, जम्मू–काश्मीरस्य राउफ्-नृत्यम्, केरलस्य गौपति-लोकनृत्यम्, लद्दाखस्य जबरो-नृत्यम्, अण्डमान-निकोबारस्य लोकनृत्यानि— एतानि सर्वाणि अतिथीनां हृदयानि हरितवन्ति।

विविध-राज्य-प्रतिनिधिभ्यः राज्यपालेन राजकीय-गम्छा स्मृति-चिह्नं च प्रदत्तम्। तैः अपि राज्यपालाय स्वराज्यस्य ओरतः स्मृति-चिह्नं दत्वा सम्मानः कृतः।

कार्यक्रमे विधायकः पुरन्दर-मिश्रः, सुनील-सोनी, अनुज-शर्मा, छत्तीसगढ-साहित्य-आकादमी-अध्यक्षः शशांक-शर्मा इत्यादयः अधिकारीणः, तथा एतेषां सर्वेषां राज्यानाṃ युवा:, महिलाः, गण्यमान-नागरिकाः च विशाल-संख्यायां उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार