Enter your Email Address to subscribe to our newsletters


रायपुरम्, 23 नवम्बरमासः (हि.स.)।राज्यपालः रमेन् डेका इत्यस्य मुख्य-अतिथित्वे अद्य रविवासरे राजभवने षट्-राज्यानां केन्द्रशासित-प्रदेशानां च स्थापना-दिवसः आचरितः। अस्मिन् अवसर: राज्यपालः अवदत्— “भारतानाम् आत्मा तस्याः विविधतायां निहिता अस्ति तथा च एषा एव अस्माकं महान् शक्तिः। प्रधानमन्त्रिणः नरेन्द्र-मोदी इत्यस्य प्रेरणया आरब्धः ‘एकः भारतः श्रेष्ठः भारतः’ इति अभियानम् अस्यैव एकतायाः सांस्कृतिक-समृद्धेः च शक्तिशाली प्रतीकः अस्ति।”
राजभवने रविवासरे छत्तीसगढ-मण्डपम् इत्यत्र आयोजिते स्थापना-दिवस-समारेहे राज्यपालः रमेन-डेका इत्यनेन छत्तीसगढ-, मध्यप्रदेश-, जम्मू–काश्मीर-, केरलं, लद्दाखम्, अण्डमान्-निकाेबारम् इत्येतेषां राज्य-केन्द्रशासितप्रदेशानां स्थापना-दिवस-अवसरे अवदत्— “एषा पहलः केवलं सांस्कृतिक-आदान-प्रदानमात्रं न, किन्तु भावनात्मक-एकीकरणस्य अपि साधनम् अस्ति।”
केन्द्र-सरकारस्य “एकः भारतः–श्रेष्ठः भारतः” कार्यक्रमस्य अन्तर्गतं विविधतायां एकतायाः भावनां प्रवर्द्धयितुं सर्वे राज्याः परस्परं अन्यस्य स्थापना-दिवसं आचरन्ति। अस्यै श्रृङ्खलायाम् अद्य राजभवनस्य छत्तीसगढ-मण्डपे एतेषां राज्यानाṃ स्थापना-दिवसः हर्षोल्लासेन आचरितः।
अस्मिन् अवसरः राज्यपालः डेका अवदत्— “भाषासु, वेशभूषायां, आहार-विहार-विधौ, कलासु, परम्परासु च भिन्नता सति अपि अस्माकं आत्मा एकैव। एषा विविधता एव भारतम् अद्वितीयं राष्ट्रं करोति। यैः राज्यैः अद्य स्थापना-दिवसः आचर्यते, ते भारतस्य अस्य समृद्ध-सांस्कृतिक-धरोहरं अधिकं प्रकाशयन्ति।”
डेका अवदत्— “छत्तीसगढं प्राकृतिक-सौन्दर्यपूर्णं, सांस्कृतिक-विविधतासम्पन्नं च राज्यं अस्ति। अस्याः संस्कृति: रामायणकालसम्भूता। एतत् भगवान् श्रीरामस्य कर्मभूमिः। छत्तीसगढे 35-अधिकाः जनजातयः वसन्ति, येषां स्वीयाः अनन्या: परम्पराः, भाषाः, जीवन-शैलयः च सन्ति। राज्यस्य जनजातीय-परम्पराः देशभरि विशिष्ट-परिचयं वहन्ति। छत्तीसगढ-निवासिनः अत्यन्तं सरलाः सन्ति, प्रकृत्या सह सामंजस्येन जीवनं नयन्ति। छत्तीसगढं भारतस्य खनिज-राजधानी इति कथ्यते तथा धानस्य कटोरम् अपि कथ्यते। अत्र पर्यटनस्यापि विशालाः संभावनाः सन्ति। भौगोलिक-स्थितेः कारणेन रायपुरम् ‘एजुकेशन-हब’ भवति। मूलभूत-सुविधानां वृद्ध्या एषः प्रदेशः शैक्षणिक-दृष्ट्या अधिकं विकासितुं शक्नोति।”
राज्यपालः अवदत्— “मध्यप्रदेशः भारतस्य हृदयम् इव अस्ति। एतत् राज्यं स्व-प्राकृतिक-संपदया, इतिहासस्य अनेकेषु महत्वपूर्णेषु अंशेषु च समृद्धम् अस्ति। धार्मिक-पर्यटनदृष्ट्या अपि एतत् स्वदेशी-विदेशी-पर्यटकान् आकर्षयति। खजुराहो-स्थिता रहस्यमय-मन्दिराणि, सांची-स्थूपः, भीमबेटका-गुहा इत्यादयः यूनेस्को-विरासत-स्थलानि सन्ति। उज्जयिनीस्थं महाकालेश्वर-मन्दिरं द्वादश- ज्योर्तिलिङ्गेषु एकम्। छत्तीसगढः मध्यप्रदेशः च पृथक् पि राज्ये, किन्तु उभयोः भाषाः, भोजन-विहारः, संस्कृतयः, परम्पराः च किञ्चित् समानाः; उभौ परस्पर-स्नेहस्य अटूट-बन्धनेन बध्नीतः।”
डेका अवदत्— “एकः नवम्बरः 1956 दिवसे केरल-राज्यस्य गठनं भाषा-संस्कृति-विकासस्य दृष्ट्या महत्त्वपूर्णं पादं आसीत्। अद्य केरलम् शैक्षणिक-उन्नत्याः, स्वास्थ्य-सेवानां, साहित्य-कला-संस्कृतिपरम्परायाः, सुन्दर-समुद्रतीरणां च कारणात् विश्वे आदर्शरूपेण दृष्टम्। साक्षरता-दरः, स्वास्थ्य-सूचकाङ्कः, लैंगिक-समानता इत्यादिषु केरलम् देशस्य प्रेरणास्रोतः। केरलस्य साक्षरता-दरः 96- प्रतिशतं वर्तते। अत्र शिक्षा सामाजिक-अधिकाररूपेण मन्यते। प्राकृतिक-सौन्दर्येन, नित्यहरित-वनानि इत्यनेन प्रसिद्धं एतत् राज्यं पर्यटकानां हृदये विशेषस्थानम् अलङ्करोति। केरलस्य प्राचीन-इतिहासः, विदेशी-व्यापार-संबन्धानाम् दीर्घपरम्परा, विज्ञान-कला-संपदा— एतेषु वयं गर्वं कुर्मः।”
राज्यपालः अवदत्— “जम्मू–काश्मीरः हिमालय- पर्वतश्रृङ्खलायाः उच्चप्रदेशे स्थितः, प्राकृतिक-सौन्दर्य-संपदाभ्यां प्रसिद्धः। अत्रैव वैष्णोदेवी-अमरनाथ-गुहाः च, याः हिन्दूनां परम-तीर्थस्थलानि। एषः प्रदेशः वीरत्वस्य, साहसस्य, सीमा-सुरक्षायाः गौरवस्य च प्रतीकः।”
डेका अवदत्— “प्रधानमन्त्री नरेन्द्र-मोदिना ऐतिहासिक-निर्णयं कृत्वा लद्दाखं केन्द्रशासित-प्रदेशत्वं दत्तम्। हिमालयस्य गोदाम् वर्तते लद्दाखम्, यस्य प्रत्येकं दृश्यं प्रकृतेः अद्भुत-रचना इव दृश्यते। अत्र बौद्ध-संस्कृतिः, हिमालयीय-जीवनशैली च राष्ट्रं प्रति शान्तेः सन्तुलनस्य च सन्देशं ददाति। अत्र-निवासिनः पर्यावरणे प्रति गाढं सम्मानं वहन्ति।”
राज्यपालः अवदत्— “अण्डमान-निकोबार-द्वीप-समूहः केवलं प्राकृतिक-सौन्दर्येण न भरितः, अपि तु ‘सेल्युलर-जेल्’ इत्याख्यः इतिहास-स्थलः अत्र अस्ति, यः भारतस्य स्वाधीनता-संग्रामस्य वेदना-पराक्रमयोः स्मारकमिव अवस्थितः।”
राज्यपालः अवदत्— “एतेषां राज्यानाṃ विविधता एव भारतस्य एकतायाः महती गारन्टी अस्ति। एषा एव ‘एकः भारतः श्रेष्ठः भारतः’ इति भावना— यत्र उद्देश्यं केवलं सांस्कृतिक-परिचयः न, किन्तु भावनात्मक-एकीकरणम्। यदा राज्याः परस्परं संयुक्तानि भवन्ति, तदा केवलं संस्कृति न, अपि तु शिक्षा, व्यापारः, पर्यटनम्, प्रौद्योगिकी क्षेत्रं च नूतनानि अवसराणि जनयन्ति।”
तेन सर्वान् प्रति आवाहनं कृतम्— “एकः वृक्षः मातुः नाम्नि” इति अभियानस्य अन्तर्गतं पर्यावरण-रक्षणाय एकः वृक्षः अवश्यम् रोपणीयः। तेन एव अवोचत्— “एकं कर्म अवश्यम् कुर्यात्— यत्र मानवीय-सेवा निहिता भवति।” समारेहे विविध-राज्यानां प्रतिनिधयः स्वराज्यानां विशेषताः, परम्पराः, संस्कृतयः इत्यादीनि प्रकाशयामासुः।
कार्यक्रमे विविध-विश्वविद्यालयेषु विद्यर्थी-विद्यार्थिन्यः सर्वेषां राज्यानाṃ संस्कृत्यानुसारं, लोकपरम्पराः आधारिताः रंगारङ्ग-सांस्कृतिक-प्रस्तुतयः अददुः। छत्तीसगढस्य लोक-नृत्यम्, मध्यप्रदेशस्य बुन्देलखण्डी-नृत्यम्, जम्मू–काश्मीरस्य राउफ्-नृत्यम्, केरलस्य गौपति-लोकनृत्यम्, लद्दाखस्य जबरो-नृत्यम्, अण्डमान-निकोबारस्य लोकनृत्यानि— एतानि सर्वाणि अतिथीनां हृदयानि हरितवन्ति।
विविध-राज्य-प्रतिनिधिभ्यः राज्यपालेन राजकीय-गम्छा स्मृति-चिह्नं च प्रदत्तम्। तैः अपि राज्यपालाय स्वराज्यस्य ओरतः स्मृति-चिह्नं दत्वा सम्मानः कृतः।
कार्यक्रमे विधायकः पुरन्दर-मिश्रः, सुनील-सोनी, अनुज-शर्मा, छत्तीसगढ-साहित्य-आकादमी-अध्यक्षः शशांक-शर्मा इत्यादयः अधिकारीणः, तथा एतेषां सर्वेषां राज्यानाṃ युवा:, महिलाः, गण्यमान-नागरिकाः च विशाल-संख्यायां उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार