आईएमए बरेल्यां पैलिएटिव केयरविषये महत्वपूर्णं सीएमई, विशेषज्ञाः दत्तवन्तः उपयोगिनः परामर्शान्
आईएमए बरेली में पैलिएटिव केयर पर महत्वपूर्ण सीएमई, विशेषज्ञों ने दिए उपयोगी सुझाव
आईएमए बरेली में आयोजित पैलिएटिव केयर पर सीएमई के दौरान मंच पर उपस्थित डॉ. वी.वी. सिंह, डॉ. अंशु अग्रवाल, डॉ. शालिनी महेश्वरी, डॉ. गिरीश अग्रवाल, डॉ. कामेंद्र सिंह एवं अन्य चिकित्सक।


बरेली, 23 नवंबरमासः (हि.स.) ।इण्डियन् मेडिकल् असोसिएशन बरेली-शाखायाः रोहिलखण्ड-कैंसर-संस्थानस्य सहयोगेन शनिवार-रात्रौ “आशा, गौरवः, आरामः च – चिकित्सायाः विस्मृतः पक्षः” इति विषयम् आधाय एकं महत्त्वपूर्णं CME-कार्यक्रमम् IMA-भवने, सिविल् लाइन्स् इत्यत्र आयोजितम्। कार्यक्रमे नगरस्य वरिष्ठा युवा चिकित्सकश्च उत्साहेन भागं ग्रहित्वा पैलियेटिव्-केयरस्य आवश्यकता-महत्त्वयोः विषये गंभीरं चिन्तनमन्वगच्छन्।

CME-अवसरे रोहिलखण्ड-मेडिकल्-कॉलेजस्य पैलियेटिव्-मेडिसिन्-विशेषज्ञः डा॰ मयूर् घोघरी विस्तृतं व्याख्यानं प्रावर्तयत्। स: अवदत्—कर्करोग-रोगिणः पीडा, श्वासक्लेशः, रक्तस्रावः, श्रान्तिः, मूर्च्छा, चिन्ता, अवसादः च इत्यादिभिः दैहिक-मानसिक-लक्षणैः क्लिश्यन्ते। अतः कैंसर-रोगस्य निदानात् आरभ्य एव पैलियेटिव्-केयरं प्रदातव्यम्, येन रोगिणां दैहिक-व्यथाः मानसिक-पीडाश्च न्यूनाः भवन्ति। असौ उक्तवान् यद् एवम् प्रकारा सेवा न केवलं रोगिणां जीवन-गुणवत्तां वर्धयति, अपितु तेषां परिवारस्य भावनात्मकं समर्थनं अपि बळयति।

कार्यक्रमस्य संचालनं IMA-पदाधिकारिभिः—डा॰ वी.वी. सिंह (कार्यकारी-अध्यक्षः), डा॰ अंशु अग्रवालः (सचिवः), डा॰ शालिनी महेश्वरी (कोषाध्यक्षी), डा॰ गिरीश् अग्रवालः, डा॰ कामेन्द्रसिंहः इत्येभिः सह अन्यैः चिकित्सकैः कृतम्।

एषा सीएमईचिकित्सकानां कृते अत्यन्तं उपादेयाऽभवत् तथा च रोगी-केंद्रित-चिकित्सा-दृष्टेः नूतनं सुदृढीकरणम् अकरोत्।

हिन्दुस्थान समाचार