जॉर्जियायात्रायां भारतेन सेरिकल्चर-क्षेत्रे, वस्त्र-परिधान-व्यापारे च कालीन-उद्योगे च सहकार्यम् अधिकं वर्धितवम्
नवदेहली, 23 नवम्बरमासः (हि.स.)। भारतस्य वस्त्र-मन्त्रालयस्य उच्चस्तरीयं प्रतिनिधिमण्डलं १७ तः २१ नवम्बरपर्यन्तं जॉर्जियादेशस्य दौरे सेरिकल्चर-अनुसन्धानं, वस्त्र-परिधान-व्यापारः, कालीन-उद्योगः तथा तकनीकी-सहयोगः इति क्षेत्रेषु वर्धनं केन्द्रितं कृत्
जॉर्जिया दौरे में भारत का प्रतिनिधिमंडल


नवदेहली, 23 नवम्बरमासः (हि.स.)। भारतस्य वस्त्र-मन्त्रालयस्य उच्चस्तरीयं प्रतिनिधिमण्डलं १७ तः २१ नवम्बरपर्यन्तं जॉर्जियादेशस्य दौरे सेरिकल्चर-अनुसन्धानं, वस्त्र-परिधान-व्यापारः, कालीन-उद्योगः तथा तकनीकी-सहयोगः इति क्षेत्रेषु वर्धनं केन्द्रितं कृत्वा बैठकाः विमर्शाश्च अभवन्। अस्मिन् दौरे भारतस्य नवाचार-क्षमतापि प्रमुखः आकर्षण-रूपेण आसीत्। “५-इन-१ सिल्क स्टॉल” इति अन्ताराष्ट्रिय-मञ्चे विशेषं ध्यानम् आकर्षितवान्, तथा भारतस्य समृद्धा रेशम-परम्परा दृढाः बाजार-सम्भावनाश्च तस्य प्रतीकं इति वर्णितम्।

केन्द्रीय-रेशम-बोर्डस्य (सीएसबी) सदस्य-सचिवः तथा अन्तरराष्ट्रीय-सेरिकल्चर-आयोगस्य (आईएससी) सेक्रेटरी-जनरलः पी. शिवकुमारः इति नेतृत्वेन गतं प्रतिनिधिमण्डलं ११वीं बीएसीएसए अन्तरराष्ट्रीय-सम्मेलने ‘कल्ट्यूसेरी २०२५’ इत्यस्मिन् सम्मिलितम्। अत्र शिवकुमारः उद्घाटन-संबोधनं दत्त्वा पारम्परिक-रेशम-ज्ञानस्य विषये भारतस्य वैश्विक-भूमिकामपि अवदत्। सः “द क्रॉनिकल्स ऑफ वाइल्ड सिल्क” इति विषयेषु तकनीकी-शोधपत्रं अपि प्रस्तुतवान्, यदा तु सीएसबी-निदेशकः (टेक) डॉ. एस. मंथिरा मूर्तिः भारत–बुल्गारिया-सहयोगेन विकसितं बाइवोल्टीन-रेशमकीट-संकरं विषये शोधपत्रं प्रस्तुतवान्।

प्रतिनिधिमण्डलम् जॉर्जियादेशस्य विश्वविद्यालयैः, सेरिकल्चर-प्रयोगशालाभिः, शोध-केन्द्रैः, वस्त्र-परिधान-कम्पनिभिः, कालीन-व्यापारिभिः तथा जॉर्जियन-चैम्बर-ऑफ-कॉमर्स-एण्ड-इन्डस्ट्री (जीसीसीई) इत्यनेन सह विस्तृताः चर्चाः अकुर्वन्। एतासु वार्तासु द्विपक्षीय-वस्त्र-व्यापारस्य प्रोत्साहनं, उद्योग-सहयोगस्य अग्रे-नयनं तथा सेरिकल्चर-क्षेत्रे संयुक्त-शोधस्य नवान् अवसरान् इति विषयेषु विशेषः बलः दत्तः। तसेव जॉर्जिया-सरकारस्य वरिष्ठ-अधिकारिभिः सह जातासु बैठकासु नवानां सहकार्य-क्षेत्राणां पहचानं, बाजार-पहुँचस्य सुधारः तथा वस्त्र, परिधान, कालीन तथा मूल्य-वर्धित-रेशमी-उत्पादानां व्यापारस्य विस्तारः इति विषये सहमतेः सिद्धिः अभवत्।

---------------

हिन्दुस्थान समाचार