Enter your Email Address to subscribe to our newsletters

अजमेरम्, 23 नवम्बरमासः (हि.स.)।
उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी रविवासरे राजस्थाने अजमेरनगरस्थे अखिलभारतीयउत्तराखण्डधर्मशाला आश्रमे तीर्थराजपुष्करस्य द्वितीयतलस्य लोकार्पणं कृतवान्। अस्मिन् अवसरे आयोजिते विशेषकार्यक्रमे बहुसंख्ये प्रवासिनः उत्तराखण्डीयाः स्थानीयनागरिकाः विभिन्नसंस्थानां प्रतिनिधयः च उपस्थिताः।
मुख्यमन्त्री पुष्करसिंहधामी कार्यक्रमं संबोधितवन्तः यत् प्रथमं ते तीर्थराजपुष्करस्य पवित्रभूमौ विराजमानं सृष्टेः आदिरचयितारं वेदानां प्रणेता भवानं ब्रह्माणं साष्टाङ्गं प्रणमन्ति। अस्य तपोमयभूमेः सन्निधौ स्वस्य अत्यन्तं सौभाग्यं प्रसन्नतां च अभिमन्यन्ते स्म।
मुख्यमन्त्रिणा उक्तं यत् धार्मिकग्रन्थेषु पुष्कर कुरुक्षेत्र हरिद्वार गया प्रयाग इत्येते पंचतीर्थरूपेण निर्दिष्टाः। तेषु सर्वेषु ब्रह्माणः यज्ञस्थली पुष्कर सर्वेषां तीर्थानां गुरु इति अभिहिता। पुष्करं केवलं तीर्थस्थानं न अपि तु सनातनसंस्कृतेः अनश्वरज्योतिः या मानवजातिं धर्मस्य तपसः त्यागस्य सद्गुणानां च मार्गे निरन्तरं प्रेरयति।
ते उक्तवन्तः यत् चतुर्धामयात्रायाः पुण्यं तदा एव पूर्णं भवति यदा तीर्थराजपुष्करस्य पवित्रसरोवरे स्नानं क्रियते। भावुकभावेन अवोचन् यत् अस्याः आध्यात्मिकमहिमायाः प्रभायाः च प्रेरणया एव तस्य मातापितरौ तस्य नाम “पुष्कर” इति नियुक्तवन्तौ।
मुख्यमन्त्रिणा आयोजनसमितेः प्रवासीउत्तराखण्डीयानां च अभिनन्दनं कृतम्। तेन अवोचत् यत् ते राजस्थाने न सन्ति अपि तु देवभूमेः स्वपरिजनेषु एव इव अनुभवन्ति। अस्याः धर्मशालायाः भविष्यति यत् एषा श्रद्धालूनां महत्त्वपूर्णम् आश्रयस्थलम् भविष्यति तथा उत्तराखण्डराजस्थानयोः सांस्कृतिक आध्यात्मिक सामाजिकबन्धनानि अधिकं दृढानि भविष्यन्ति इति विश्वासः प्रकटितः।
मुख्यमन्त्रिणा अवोचत् यत् अधुना आदरणीयप्रधानमन्त्रिणः नरेन्द्रमोदीनः नेतृत्वे भारतस्य सनातनसंस्कृतिः विश्वपटलस्य उपरि नूतनां कीर्तिम् अवाप्नोति। अयोध्यायां भव्यराममन्दिरनिर्माणम् काशीविश्वनाथकारिडोरः महाकाललोकः केदारनाथबद्रीनाथधामयोः पुनर्निर्माणकार्याणि च भारतीयआध्यात्मिकधरोहरां नूतनशिखराणि प्राप्तवन्ति। उत्तराखण्डसरकारापि प्रधानमन्त्रिणः मार्गदर्शनेन केदारखण्डमनस्खण्डमन्दिरक्षेत्रेषु सौन्दर्यवर्धनकार्याणि श्रीकृष्णयमुनातीर्थसर्किटः हरिद्वारऋषिकेशकारिडोरः शारदाकारिडोरः इत्यादिषु महत्त्वपूर्णेषु परियोजनासु कार्यरताऽस्ति। दूनविद्यालये “हिन्दूअध्ययनकेन्द्रस्य” स्थापना अपि अस्मिन् दिशि महत्त्वपूर्णः कदमः।
ते अवोचन् यत् देवभूमिः उत्तराखण्डः भारतीयस्य सम्पूर्णस्य आस्थायाः संस्कृतेः केन्द्रं भवति। अस्याः पवित्रभूमेः मूलस्वरूपस्य रक्षणार्थं राज्यसरकारेण अनेके महत्त्वपूर्णाः कठोरनिर्णयाः स्वीकृताः। जबरद्धर्मपरिवर्तनविरुद्धं कठोरनियमः प्रवर्तितः। अवैधकब्जानां परिमोचनं दंगारोधिकानूनस्य प्रवर्तनं समाननागरिकसंहितायाः (UCC) प्रथमं प्रवर्तनम् मदरसाबोर्डस्य उन्मूलनं २५० अधिकेषां अवैधमदरसानां समापनम् तथा “ऑपरेशनकालनेमि” इत्यनेन धार्मिकवस्त्रधारणेन पाखण्डप्रसारकानां विरुद्धं कडककार्यावली च क्रियमाणाः। राज्यस्य अभिप्रायः अस्ति यत् देवभूमौ भेदभावप्रेरितमनसो न अपि तु ज्ञानसंस्कारयोः मन्दिराणि स्थापनीयानि।
मुख्यमन्त्रिणा उपस्थितान् उत्तराखण्डीयान् प्रति आह्वानं कृतं यत् ते कुत्रापि वसन्तु किन्तु स्वसंस्कृतिं स्वपरिचयं पूर्वजानां गौरवपरम्परां च सदैव गर्वेण वहन्तु। ते अवोचत् यत् अस्माकं संकल्पः अस्ति यत् उत्तराखण्डं देशस्य आध्यात्मिकराजधानी करोमः। विकल्परहितसंकल्पस्य मन्त्रेण वयं निरन्तरं अग्रे गच्छामः। अस्मिन् कार्ये प्रत्येकः उत्तराखण्डीयः निष्ठया परिश्रमणेन च योगदानं दास्यति इति तेषां विश्वासः।
कार्यक्रमे ओंकारसिंहलखावतः राजस्थानधरोहरसंरक्षणप्राधिकरणस्य अध्यक्षः सुरेशसिंहरावतः राजस्थानसरकारस्य मन्त्री लोकबन्धुः जिलाधिकारी अजमेर एस एस तडागिः अखिलभारतीयउत्तराखण्डाश्रमस्य अध्यक्षः राजेन्द्रव्यासः तथा बहवः प्रवासीउत्तराखण्डीयाः प्रशासनिकाधिकारिणश्च उपस्थिताः।
---------------
हिन्दुस्थान समाचार