Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 23 नवंबरमासः (हि.स.)।न्यायमूर्ति सूर्यकान्तः २४ नवम्बर् तिथौ देशस्य मुख्यन्यायाधीशः इति शपथं ग्रहीष्यति। राष्ट्रपतिभवने आयोजिते शपथग्रहणसमारोहेत्यस्मिन् ब्राज़ील्-देशेन सह विश्वस्य सप्तदेशानां मुख्यन्यायाधीशाः उच्चतमन्यायालयस्य न्यायाधीशाश्च सहभागी भविष्यन्ति।
अस्मिन् समारोहेदम्—ब्राज़ील्-देशस्य, भूटानस्य, केन्यादेशस्य, मलेशियदेशस्य, मारिशस्-देशस्य, नेपालदेशस्य, श्रीलङ्कादेशस्य च मुख्यन्यायाधीशाः तेषां सह आगतानां परिजनैः सहिताः उपस्थिताः भविष्यन्ति। भारतीयन्यायव्यवस्थायाः इतिहासे प्रथमवारं भवति यदा कस्यचित् मुख्यन्यायाधीशस्य शपथग्रहणसमारोहे इतरदेशीय-न्यायप्रतिनिधिमण्डलेन एतादृशी विशालोपस्थिति दृश्यते।
न्यायमूर्ति सूर्यकान्तः देशस्य त्रिपञ्चाशः (५३ः) मुख्यन्यायाधीशः भविष्यति, तस्य कार्यकालः चतुर्दशमासपर्यन्तः भविष्यति। सः ९ फरवरी २०२७ इति दिवसे अवकाशं गमिष्यति। सूर्यकान्तः हरियाणाराज्यात् प्रथमः मुख्यन्यायाधीशः भविष्यति। वर्तमानमुख्यन्यायाधीशः बी॰आर॰ गवई अद्य अवकाशं गच्छति; तस्याः सेवायाः अन्तिमदिनं २२ नवम्बरम् आसीत्।
शपथग्रहणात् पूर्वं माध्यमैः सह संवादे न्यायमूर्तिः सूर्यकान्तः अवदत्—“मम प्रथमा प्राथमिकता न्यायालयेषु लंबितमामलानां निवारणमेव।” सः अवदत्—“सुप्रीम्कोट्टस्य पञ्चसप्ततिवर्षपूर्तेः अनन्तरं अस्माकं निर्णयाः अन्येषु देशेषु अपि नजीरत्वेन ग्राह्यन्ते, तस्मात् अस्माकं स्वदर्शनस्य, स्वन्यायशास्त्रस्य च आवश्यकता अस्ति।”
माध्यम-वार्ताप्रसङ्गे सः अवदत्—“केचन माध्यमकर्मिणः उत्तरदायी भवन्ति ये न्यायालयस्य वार्ताः सम्यग् प्रकाशयन्ति।”
सोषल्-मीडियायां सुप्रीम्कोट्ट्-न्यायाधीशानां ट्रोलिङ्ग् विषये पृष्टः सः अवदत्—“सोषल् मीडियायां कः किम् उक्तवान्, अस्माकं किञ्चित् अपि न प्रभावितम्। एतत् ‘सोशल्’ न, अपि तु ‘अनसोशल्’ मीडियाऽस्ति।”
--------------------
हिन्दुस्थान समाचार