ओरछायां श्रीराम-जानकी विवाह महोत्सवस्य उत्साहः, अद्य कंचना घट्टे सपादलक्षदीपाः भविष्यन्ति प्रज्ज्वलिताः
भोपालम्, 23 नवंबरमासः (हि.स.)।बुण्डेलखण्डस्य अयोध्या इति नाम्ना प्रसिद्धे भगवतश्श्री रामराज सर्वकारस्य नगरस्य ओर्छानगरे श्री राम-जानकी विवाह महोत्सवस्य सज्जता आरब्धा अस्ति। श्री राम विवाह महोत्सवस्य पूर्वसंध्यायां अद्य सायंकाले बेतवा नदी स्थिते कञ्
श्रीराम-जानकी विवाह महोत्सव की तैयारियां शुरू


भोपालम्, 23 नवंबरमासः (हि.स.)।बुण्डेलखण्डस्य अयोध्या इति नाम्ना प्रसिद्धे भगवतश्श्री रामराज सर्वकारस्य नगरस्य ओर्छानगरे श्री राम-जानकी विवाह महोत्सवस्य सज्जता आरब्धा अस्ति। श्री राम विवाह महोत्सवस्य पूर्वसंध्यायां अद्य सायंकाले बेतवा नदी स्थिते कञ्चनघाटे प्रकाशोत्सवः आयोज्यते। अस्मिन् कार्यक्रमे चतुर्थांशं लक्षं दीपं प्रज्वलितं भविष्यति।

प्रतिवर्षं भगवान् श्रीरामराज सरकारस्य नगरे भगवान् राममाता जानकीयोः त्रिदिवसीयः विवाहोत्सवः बुण्डेलीपरम्पराया राजभव्येन च आचर्यते। अस्मिन् समये अपि ओर्छा वधूवत् अलङ्कृता अस्ति। सम्पूर्णं क्षेत्रं सुन्दरप्रकाशैः अलङ्कृतम् अस्ति । अस्मिन् विवाहोत्सवे भागं ग्रहीतुं सहस्राणि जनाः आगच्छन्ति, येन सम्पूर्णं क्षेत्रं भगवतः रामस्य भावनायाः पूरितम् अस्ति।

निवारी कलेक्टर जमुना भिडे इत्यनेन अद्य कञ्चनघाटे प्रकाशोत्सवः आयोज्यते इति घोषितम्। अस्मिन् उत्सवे चतुर्थांशलक्षदीपप्रकाशः बेतवानद्याः अद्वितीयसौन्दर्यं वर्धयिष्यति । व्यवस्थायां सम्बद्धानां सर्वेषां अधिकारिणां भक्तानां सुविधां सुनिश्चितं कर्तुं निर्देशः दत्तः अस्ति। रात्रौ शीतेः रक्षणार्थं अग्निप्रज्वालनस्य व्यवस्था कृता अस्ति । वीथिषु आवाराः पशवः गोआश्रयेषु स्थापिताः, आवाराः पशवः सुरक्षितस्थाने प्रेषिताः च इति सुनिश्चितं कर्तुं अधिकारिभ्यः निर्देशः दत्तः अस्ति।जिलाधिकारी सूचितवान् यत् श्री राम विवाह महोत्सवः (विवाह पंचमी) ओर्छायां 24 नवम्बर 26, 2025यावत् आयोजयिष्यते यत्र भगवान श्री राम तथा माता सीता इत्येतयोर्दिव्य विवाहः प्रस्तोष्यते। श्री राम विवाह महोत्सवस्य प्रथमदिने सोमवासरे मण्डपछदनपूजा तथा भोजः (अपराह्णे ३:०० वादनात् आरभ्य) भविष्यति। द्वितीयदिने मंगलवासरे श्री रामराजजु वरयात्रा (राम बरात) सायं ७:०० वादने प्रस्थान करिष्यति। शोभायात्रा विलम्बपर्यन्तं नगरस्य भ्रमणं कृत्वा मन्दिरं प्रति प्रत्यागमिष्यति, यत्र विवाहमहोत्सवः, संतसमागमः (सन्तसङ्घः), रामचरितमानसप्रवचनाः, धनुषयाज्ञः, श्रीरामसेवादलस्य नाटकं च मञ्चितं भविष्यति। तदनन्तरं बुधवासरे श्री राम कलेवा भजन कीर्तनं च भविष्यति।

अन्नप्रसादः शुद्धघृतेन निर्मितः भविष्यति

विवाहप्रसादस्य कृते ५० किलो ग्रामपिष्टस्य पकोडाः निर्मिताः भविष्यन्ति। २० क्विन्टल तण्डुलानां उपयोगः पुलाओ कृते भविष्यति। भोजनाय ४० क्विन्टलं बूण्डी निर्मितं भविष्यति। अस्मिन् समये अपि मण्डपे सर्वं भोजनं शुद्धघृतेन सह निर्मितं भविष्यति। अस्य कृते १६० टीनानि शुद्धघृतानि आदेशितानि सन्ति ।

रामराज शोभायात्रायाः कृते बुण्डेलखण्डस्य समस्ततः बैण्डसमूहाः आगमिष्यन्ति

भगवतश्श्री रामराज सर्वकारस्य विवाह शोभायात्रा के विशेष तैयारी की गई है। यथासाधारणं शोभायात्रायै बहिः बैण्ड्-पार्टि-आहूताः सन्ति । तदतिरिक्तं शोभायात्रायां स्थानीयः बैण्डपार्टी उपस्थितः भविष्यति, यत्र ३० युवकानां विशेषः ड्रमपार्टी आकर्षणस्य केन्द्रं भविष्यति । शोभायात्रायाः सह युवकानां समूहः भविष्यति ।

हिन्दुस्थान समाचार