मनजीत सिंह किनवारद्वारा प्रणीतस्य “कोर कसर” इति पुस्तकस्य लोकार्पणम्
भागलपुरम्, 23 नवंबरमासः (हि.स.)। भागलपुरस्य भगवान्-पुस्तकालये रविवासरे भव्यः लोकार्पणसमारोहः आयोजितः। तत्र तिलकामाञ्झी-भागलपुर-विश्वविद्यालयस्य हिन्दी-विभागे कार्यरतः मनजीतसिंह-किन्वारस्य नूतना पुस्तकाः “कोरकसर” इति नाम्नी विधिवत् विमोचिता। लेखन
पुस्तक का विमोचन करते अतिथि


भागलपुरम्, 23 नवंबरमासः (हि.स.)।

भागलपुरस्य भगवान्-पुस्तकालये रविवासरे भव्यः लोकार्पणसमारोहः आयोजितः। तत्र तिलकामाञ्झी-भागलपुर-विश्वविद्यालयस्य हिन्दी-विभागे कार्यरतः मनजीतसिंह-किन्वारस्य नूतना पुस्तकाः “कोरकसर” इति नाम्नी विधिवत् विमोचिता।

लेखनक्षेत्रे तस्य विशिष्टं योगदानं दृष्ट्वा एषः कार्यक्रमः साहित्यरसिकानां विशेषमाकर्षणकेंद्रं जातः। कार्यक्रमस्य आरम्भः पारम्परिकरूपेण दीपप्रज्वलनेन अभवत्।

अस्य अवसरस्य मुख्यातिथिरूपेण योगेन्द्रः, प्रतिभाराजहंस, बहादुरमिश्रः, श्यामसुन्दरः, शम्भूप्रसादः, प्रेमचन्द्रपाण्डेयः, सुधीरकुमारः, कार्यक्रमाध्यक्षः मनोजमिता, अंशुसिंहः, उल्लूपीछा इत्यादयः बहवः मान्यव्यक्तयः उपस्थिताः। सर्वे संयुक्तरूपेण पुस्तकां लोकार्पयित्वा लेखकं अभिनन्दितवन्तः।

अतिथिभिः मनजीतसिंह-किन्वारस्य लेखनशैली, विचारगौरवम्, समकालीनसाहित्ये तस्य योगदानं च विशेषतः प्रशंसितम्। ते अभवत् यत् “कोरकसर” न केवलं साहित्यप्रेमिणां कृते महत्त्वपूर्णा कृति, अपि तु युवा-लेखकानामपि दिशादायिनी भविष्यति।

समारोहे लेखकं अभिनन्दितुं जनानां भीड् निरन्तरं प्रवृत्ता। तस्य पिता शम्भूजी अपि अस्य स्मरणीयस्य क्षणस्य साक्षी जाता तथा च पुत्रस्य उपलब्ध्याम् अत्यन्तं गर्वं व्यक्तवान्।

एषा मनजीतसिंह-किन्वारस्य तृतीया प्रकाशितपुस्तकाऽस्ति, या पाठकानां मध्ये पूर्वमेव चर्चाविषयः भूत्वा साहित्यप्रेमिणः आकर्षयति।

साहित्यसंस्कृतिसम्बद्धैः विद्वद्भिः उक्तं यत् एतेषु कार्यक्रमेषु आयोजनेन भागलपुरस्य समृद्धा साहित्यपरम्परा अधिका सुदृढा भविष्यति।

---------------

हिन्दुस्थान समाचार