Enter your Email Address to subscribe to our newsletters


जोहान्सबर्गः (दक्षिणअफ्रीका), 23 नवंबरमासः (हि.स.)।
भारतीयप्रधानमन्त्रिणा नरेन्द्रमोदिना स्थानीयसमये शनिवासरे जी-२० शिखरसम्मेलनस्य द्वितीयसत्रे जलवायुपरिवर्तनस्य विषयः प्रकाशितः। सः अवदत् यत् अद्यत्वे विश्वेन आपदानां सज्जतायै, तेषां प्रतिक्रियायै च दृढसहकार्यं कृत्वा हस्तं मिलितव्यम् इति।
एषा सूचना प्रधानमन्त्रिणः आधिकारिक-इन्स्टाग्राम-हैण्डल्-मध्ये साझा कृता । सः आपदानां जलवायुपरिवर्तनस्य च विषयेषु वैश्विकं ध्यानं आकर्षितवान् । प्रधानमन्त्री मोदी लिखितवान् यत्, जोहान्सबर्ग्नगरे जी-२० शिखरसम्मेलनस्य द्वितीयसत्रे आपदानां जलवायुपरिवर्तनस्य च सामना कर्तुं सशक्ततरविश्वस्य निर्माणं, ऊर्जासंक्रमणं च सुनिश्चितं कर्तुं केन्द्रितम् आसीत्। एतेषां सङ्गमे सशक्तः खाद्यसुरक्षायोजना भवितुमर्हति। भारतं एतेषु सर्वेषु मोर्चेषु सक्रियरूपेण कार्यं कुर्वन् अस्ति तथा च मानवकेन्द्रितं समावेशी च भविष्यस्य निर्माणं कुर्वन् अस्ति।
प्रधानमन्त्री मोदी जी-२०-नेतृभ्यः स्मरणं कृतवान् यत् भारतेन २०२३ तमे वर्षे संस्थायाः अध्यक्षतायां आपदाजोखिमनिवृत्तिकार्यसमूहः स्थापितः। सः अवदत् यत् भारतेन दक्षिणाफ्रिकादेशः अस्य विषयस्य प्राथमिकताम् अददात् इति प्रशंसितम्। मोदी उक्तवान् यत् प्राकृतिकविपदाः मानवतायाः कृते प्रमुखा आव्हानं वर्तते। तेषां निवारणाय वैश्विकसहकार्यं अत्यावश्यकम्।
अन्तरिक्षप्रौद्योगिक्याः मानवतायाः कृते उपयोगिनो भवितुं समयः आगतः इति सः अवदत्। प्रधानमन्त्रिणा जी-२० मुक्त उपग्रहदत्तांशसहकारिता अपि प्रस्ताविता । सः विकसितदेशेभ्यः अपि आह्वानं कृतवान् यत् ते जलवायुपरिवर्तनार्थं समये एव, किफायती च आर्थिकसहायतां प्रदातव्याः। सः नूतनदिल्लीनगरे सहमतस्य दक्कनसिद्धान्ताधारितस्य जी-२०-मार्गचित्रस्य अपि आह्वानं कृतवान् । अस्मिन् काले प्रधानमन्त्री मोदी विश्वस्य अनेकनेतृभिः सह मिलितवान् । सः X इत्यत्र अनेकानि छायाचित्राणि सहकृतवान् अस्ति।सः विश्वव्यापारसङ्गठनस्य महानिदेशकः न्गोजी ओकोन्जो-इवेला इत्यनेन सह अपि मिलितवान्।
---------------
हिन्दुस्थान समाचार