Enter your Email Address to subscribe to our newsletters


नवदेहली, 23 नवम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी अद्य जी–२० शिखर-सम्मेलनस्य अवसरे जोहान्सबर्ग-नगरे दक्षिण-अफ्रीकादेशस्य राष्ट्रपति सिरिल रामफोसा इत्यनेन सह मिलितवान्। अस्मिन् मेलने उभौ नेतारौ ग्लोबल् साउथ इत्यस्य ध्वनिं उच्चं कर्तुं सार्धं मिलित्वा कार्यं कर्तुं सहमतिं प्रकटितवन्तौ। प्रधानमन्त्री आईबीएसए नेतॄणाम् उपवेशनस्य आयोजनाय दक्षिण-अफ्रीकादेशस्य पहल-प्रयासस्य प्रशंसां कृतवान्।
भारत–दक्षिण-अफ्रीका-सम्बन्धान् सुदृढीकुर्वन्तान् ऐतिहासिकान् सम्बन्धान् स्मृत्वा उभौ नेतारौ परस्पर-सम्बन्धानां समीक्षां कृतवन्तौ। व्यापार-निवेशयोः, खाद्य-सुरक्षायाः, कौशल-विकासस्य, खननस्य, युव-आदान-प्रदानस्य तथा जन-जन-संबंधानां सहित सहकार्यस्य विविधेषु क्षेत्रेषु जातायाः प्रगतये सन्तोषं प्रकटितवन्तौ। तौ ए.आई., डिजिटल् पब्लिक् इन्फ्रास्ट्रक्चर, आवश्यक-मिनरल्स् इति क्षेत्रेषु सहकार्य-वर्धनस्य उपायान् विषये चर्चां कृतवन्तौ। नेतारौ दक्षिण-अफ्रीकादेशे भारतीय-फर्माणां वर्धमानां उपस्थितिं स्वागतं कृत्वा विशेषतः इन्फ्रास्ट्रक्चर, प्रौद्योगिकी, नवोन्मेष, खनन तथा स्टार्ट-अप्-क्षेत्रेषु परस्पर-निवेशस्य सुकरिकरणे सहमतिं प्रकटितवन्तौ।
प्रधानमन्त्री दक्षिण-अफ्रीकी-चीतानां भारत-आनयनाय राष्ट्रपति रामफोसा इत्यस्मै धन्यवादं दत्त्वा भारत-नेतृत्वेन सञ्चालिते इन्टरनेशनल् बिग् कैट् अलायन्स् इत्यस्मिन् सम्मिलितुं तं आमन्त्रितवान्। उभौ नेतारौ पुनः ग्लोबल् साउथस्य आवाजं बुलन्दं कर्तुं सह मिलित्वा कार्यं कर्तुं सहमतिं प्रकटितवन्तौ। राष्ट्रपति रामफोसा २०२६ तमे वर्षे ब्रिक्स्-संघस्य भारतस्य आगामि-अध्यक्षतायै दक्षिण-अफ्रीकादेशस्य पूर्ण-समर्थनं दास्यतीति आश्वासनं दत्तवान्।
प्रधानमन्त्री तम् उत्तम-आतिथ्याय तथा शिखर-सम्मेलनस्य सफल-आयोजनाय धन्यवादं दत्तवान्। सः नव-देहली-जी२०-शिखर-सम्मेलनस्य समये गृहीतान् निर्णयान् अग्रे नयितुं तेषु कार्यं कर्तुं च दक्षिण-अफ्रीकादेशस्य जी२०-प्रयासान् प्रशंसितवान्।
---------------
हिन्दुस्थान समाचार