बलौदाबाजार : धान्यक्रयणाय नवीन पंजीयनं रकबा संशोधनाय आवेदनं 25 नवंबर यावत्
बलौदाबाजार, 23 नवंबरमासः (हि.स.)।कृषकानां सुविधां सर्वोच्चप्राथमिकतां कृत्वा राज्यशासनं धानविक्रयार्थं नवपञ्जीकरणस्य तथा रक्बसंशोधनस्य निमित्तम् अतिरिक्तकालं प्रदत्तवद्। अधुना कृषकाḥ २५ नवम्बर २०२५ तिथेः पर्यन्तं स्वनिकटस्थे तहसीलकस्य कार्यालये गत्
धान खरीद फाइल फोटो


बलौदाबाजार, 23 नवंबरमासः (हि.स.)।कृषकानां सुविधां सर्वोच्चप्राथमिकतां कृत्वा राज्यशासनं धानविक्रयार्थं नवपञ्जीकरणस्य तथा रक्बसंशोधनस्य निमित्तम् अतिरिक्तकालं प्रदत्तवद्। अधुना कृषकाḥ २५ नवम्बर २०२५ तिथेः पर्यन्तं स्वनिकटस्थे तहसीलकस्य कार्यालये गत्वा सहजतया पञ्जीकरणं रक्बसंशोधनं च कर्तुं शक्नुवन्ति।

जिलाप्रशासनं पञ्जीकरणप्रक्रियायां कृषकानां काचित् बाधा न भवेत् इति तहसीलस्तरे आवश्यकव्यवस्थाः सुनिश्चिताः कृतवद्। धानक्रयप्रक्रियायां विघ्नो न जायेत् इति हेतोः कृषकानां प्रति समयेन पञ्जीकरणं संशोधनं च कर्तुम् आह्वानं कृतम्।

कृषकसहायार्थं शासनस्य टोल्फ्री दूरभाषसङ्ख्ये “एग्रीस्टेक हेल्पडेस्क” 1800-233-1030 तथा 1800-233-3663 इत्येते प्रकाशिते स्तः।

---------------

हिन्दुस्थान समाचार