Enter your Email Address to subscribe to our newsletters


जयपुरम्, 23 नवम्बरमासः (हि.स.)।
राजस्थाने नवनिहतान् पोलियो-नामकस्य घातक-व्याधेः संरक्षणाय पुनरपि महत्त्वपूर्णं पौरुषं कृतम्।
मुख्यमंत्री भजनलालशर्मा आदित्यवासरे मुख्यमंत्री-निवासे बालकान् पोलियो-औषधं पाययित्वा प्रदेशव्यापिनम् उप-राष्ट्रीय-पल्स-पोलियो-अभियानम् आरब्धवन्तः। अस्मिन् प्रसङ्गे ते ‘‘द्वे बिन्दू स्त्ववश्यं दातव्यू, पोलियो-जयः सदा स्थातव्यः’’ इति सन्देशयुक्तं पोस्टरम् अपि विमोचितवन्तः।
अस्य अभियानस्य आयोजनं २३ नवम्बरस्य, आदित्यवासरे प्रदेशे सर्वत्र क्रियते, यस्याः अन्तर्गते जन्मतः पञ्चवर्ष-पर्यन्तं वयस्कान् एक-कोट्यधिकान् बालकान् निःशुल्कं पोलियो-प्रतिरक्षक-औषधं पाययिष्यन्ति। अस्य उद्देश्यः प्रदेशस्य सर्वेषां बालकानां प्रति स्पर्शं सुनिश्चित्य पोलियो-मुक्त-स्थितिम् अविच्छिन्नां धारयितुम्।
वैद्यक-स्वास्थ्य-मन्त्री गजेन्द्रसिंः खींवसरः प्रदेशवासिभ्यः आवेदयति यत् पञ्चवर्ष-वयसकान् स्वबालकान् समीपस्थित-पोलियो-केन्द्रम् आनयित्वा ‘‘द्वे बिन्दू जीवनस्य’’ पाययितव्यम्। ते अवदन्— भारतदेशे गतचतुर्दशवर्षेषु पोलियो-नामकस्य नूतनं कोऽपि रोग-कथा नाभवत्, देशः च पोलियो-मुक्तः घोषितः। तथापि आसन्न-देशेषु पोलियो-संक्रमणस्य स्थिति-दृष्ट्या सतर्कतारूपेणायम् अभियानः सञ्चाल्यते।
निदेशकः आर.सी.एच. डॉ. मधु-रतेश्वरः अवोचत्— २३ नवम्बर-दिने सर्वेषु पोलियो-बूथेषु औषधं पायिष्यते। अनन्तरं द्विदिनानि स्वास्थ्य-कर्मिणः गृहं गत्वा ये बालकाः कुतश्चित् कारणात् बूथं प्रति नागतवन्तः, तानपि औषधं पाययिष्यन्ति।
प्रदेशे १ कोटि ८ लक्षाधिक-बालकान् परिसृत्य रक्षितुं ५८,८२३ पोलियो-बूथाः स्थापिताः भविष्यन्ति। तदनुसारं ६,७४१ सञ्चरण-दलानि, ८,९८९ मोबाइल-दलानि च नियुक्ताः भविष्यन्ति।
ते अवदन् यद् अभियानस्य सफलतायै स्वास्थ्य-विभागः, शिक्षाविभागः, महिला-बाल-विकास-विभागः च अन्यैः विभागैः सह यथेष्टं समन्वयम् अकुरुत। एवमेव सर्वे पात्रबालकाः पोलियो-द्रव्यस्य लाभात् न वञ्चिताः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार