Enter your Email Address to subscribe to our newsletters

बीजापुरम् , 23 नवम्बरमासः (हि.स.)। जनपदे राष्ट्रीय-स्वयंसेवक-संघस्य (आरएसएस) शताब्दी-वर्षस्य अवसरे गृह-सम्पर्क-अभियानं प्रचलति। जनपदस्य २३ मण्डलेषु स्वयंसेवकाः प्रत्येकं ग्रामं, प्रत्येकं हिन्दू-परिवारं च गत्वा संघस्य १०० वर्षाणां इतिहासं, कार्याणि, भावि-सङ्कल्पान् च विषये सूचनां ददति। तदनन्तरं दिसम्बर-मासे जनपदस्य सर्वेषु २३ मण्डलेषु तेषां ५६२ बस्तिषु च हिन्दू-सम्मेलनानि आयोजितानि भविष्यन्ति। गृह-सम्पर्क-अभियानस्य लक्ष्यं जनपदस्य प्रत्येकं हिन्दू-परिवारं प्रति प्राप्तिः कर्तुम् अस्ति। अस्मिन् अभियाने सर्व-समाजस्य सहयोगः गृह्यते। अस्य अभियानस्य माध्यमेन समाजस्य संयोजनं, संघ-कार्यानां विस्तारः, शाखा-संख्यायाः वर्धनं च इति सङ्कल्पः कृतः।
स्वयंसेवकाः सन्तोष-गोरला, नरेशः, सुधाकर-तोंगरः, मिथलेशः, आदित्य-मिश्रः, मनोजः, नागेश-वड़ेः, रमेश-कुमार-मांझी, सुखरामः, जीवन-साहू, संतराम-नेतामः, मिथलेश-लंबाड़ी, राजेन्द्र-राणा, साहनी, गोपेश-नेतामः, नानमद्री, अंशु, शिवकुमार-यादवः, आशीषः, संतु-कश्यपः, अन्ये च स्वयंसेवकाः गृहे गृहे गत्वा परिवारान् भारत-मातुः चित्रं ददति। तेन सह “पञ्च-प्रमुख-परिवर्तनानि”, पर्यावरण-संरक्षणं, कुटुंब-प्रबोधनं, सामाजिक-समरसता, “स्व”-भावः, स्व-आधारित-जीवनम् इति विषये जागरूकतां कुर्वन्ति। “नागरिक-कर्तव्य-बोध-सम्पर्क-अभियान” इति समये संघ-कार्यानां सम्बन्धि साहित्यं अपि जनानां मध्ये वितर्यते।
इदं व्यापकं सम्पर्क-अभियानं सम्पूर्णं दिसम्बर-मासं यावत् प्रवर्तिष्यते, तथा शताब्दी-वर्षस्य कालखण्डे निरन्तरं विविधाः सामाजिकाः, सांस्कृतिकाः, जागरूकता-कार्यक्रमाश्च आयोजिताः भविष्यन्ति। जिला-सह-संघ-चालकः भूपति-नक्का रविवासरे अवदत् यत् एतेषां सम्मेलनानाम् उद्देश्यं समाजस्य संघटनं तथा विविध-वर्गानां एकस्मिन् मञ्चे आनयनं च अस्ति।
कार्यक्रमेषु साधवः-सन्तः, समाज-प्रमुखाः तथा विविध-क्षेत्रेषु सम्बद्धाः प्रबुद्ध-जनाः मार्गदर्शनं दास्यन्ति। जनवरी-मासे ४ स्थानेषु युवा-महोत्सवः आयोजितः भविष्यति, यस्मिन् युवानां समस्याः समाधानानि च विषये चर्चा भविष्यति। मार्च-मासे प्रमुखा जन-गोष्ठी भविष्यति, यस्मिन् कृषकाः, व्यापारिणः, अधिवक्तारः, विविध-वर्गेषु प्रमुखाः च सम्मिलिताः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार