Enter your Email Address to subscribe to our newsletters

पटना, 23 नवंबरमासः (हि.स.)।हरिहरक्षेत्रे सञ्चरति यः सुप्रसिद्धः सोनपुरमेला, तस्मिन् अस्मिन् वर्षे अनेका नवीनाः प्रयासाः आकर्षणकेन्द्रत्वेन विराजन्ति, तेषु प्रमुखतमं नाम “सोनपुर आइडल्” इति प्रतियोगिता। मेलेस्य इतिहासे प्रथमवारं प्रारब्धम् एतत् नवीनम् आयोजनं विशेषतया युवानां मध्ये उत्साहं जनयति।
अस्याः प्रतियोगितायाः प्रथमोऽवयवः—आडिशनराउण्ड्—सफलतया सम्पन्नः, यस्मिन् बहवः प्रतिभागिनः स्वकला प्रदर्शयामासुः। प्रारम्भिक-चयनप्रक्रियायाः अनन्तरं त्रिंशत् प्रतिभागिनः अग्रिमचरणाय चयनिताः।
अस्य प्रतियोगितायाः परे चरणाः २, ५ तथा ७ दिसम्बर् इति तिथिषु सोनपुरमेले मुख्यमञ्चे भविष्यन्ति। जिला-प्रशासनस्य अनुसारम् एषा प्रतियोगिता त्रिषु चरणेषु—क्वार्टर्-फाइनल्, सेमि-फाइनल्, ग्रैण्ड्-फिनाले—संयोजिता भविष्यति।
२ दिसम्बर् तिथौ भवति क्वार्टर्-फाइनल्, यस्मिन् प्रतिभागिनां मूल्यांकनं प्रसिद्धः पार्श्वगायकः कुमारसत्यम् करिष्यति, यः संगीतजगति विशिष्टं स्थानं धारयति।
ततः अनन्तरं ५ दिसम्बर् सेमि-फाइनल्-चरणे प्रतियोगिभ्यः नूतना चुनौती भविष्यति। अस्यां परीक्षायां मुख्यन्यायाधीशायाः भूमिकां वहति लोकप्रिया पार्श्वगायिका अनन्या मिश्रा, या बॉलीवुड्-सङ्गीतक्षेत्रे स्वनाम ख्यातवती।
प्रतियोगितायाः सर्वाधिक-महत्त्वपूर्णं चरणं—ग्रैण्ड् फिनाले—७ दिसम्बर् २०२५ तिथौ भविष्यति। अस्मिन् विशेषे अवसरि विख्यातपार्श्वगायिका अनुराधा पौडवाल् न्यायकर्त्री भविष्यति, यासां उपस्थितिः प्रतिभागिनां प्रेरणास्रोतं भविष्यति। फिनाले-समारोहस्य भव्यतां सुचारुतां च सुनिश्चितुं मेला-परिसरे प्रशासनिक-तयार्यः वेगेन प्रवर्तन्ते।
सारणजिलस्य सूचना-जनसम्पर्क-अधिकारी रवीन्द्रकुमारः अवदत्—“सोनपुर आइडल्” इत्येतत् महत् नूतनं च प्रयासरूपं आयोजनं युवभ्यः मंचं दातुं सांस्कृतिक-क्रियाभिः तान् सम्बद्धुं च मीलस्तम्भत्वेन सिद्धं भविष्यति। सः अपि अवदत्—जिलाअधिकारी अमनसमीरस्य मार्गदर्शने युवानां सहभागितां वर्धयितुं मेलेन सह तेषां सम्बन्धं दृढीकरोतुं च प्रयत्नाः क्रियमाणाः सन्ति।
सः उक्तवान्—“सोनपुरमेला शताब्द्यः प्राचीनपरम्पराणां प्रतिकः आसीत्, किन्तु वर्तमानकाले प्रशासनस्य प्रयासः अस्ति यत् आधुनिकत्वं नवोन्मेषं च अस्मिन् मेले समावेश्येत्। आगामिवर्षेषु अपि युवासहभागितावृद्धये नवानि आयोजनानि करिष्यन्ते।”
सांस्कृतिकविविधता, संगीतं, नूतनप्रतिभानां अन्वेषणं च एकत्र कुर्वन् “सोनपुर आइडल्” केवलं प्रतिभागिनां न, किन्तु दर्शकानां अपि महान् आकर्षणं जातम्।
मेला-प्रशासनं आशां धारयति यत् अस्य कार्यक्रमस्य माध्यमेन न केवलं स्थानीयप्रतिभाः प्रोत्साह्यन्ते, किन्तु सोनपुरमेलेन राष्ट्रीयस्तरेऽपि स्वप्रतिष्ठां दृढीकरीष्यति।
---------------
हिन्दुस्थान समाचार