विशिष्टगहनपुनरीक्षणाभियानम् : छत्तीसगढ़े प्रायेण 78 लक्षाद् अधिक गणना प्रपत्राणां डिजिटाइजेशनकार्यं पूर्णम्
रायपुरम् 23 नवंबरमासः (हि.स.)। छत्तीसगढराज्ये अर्हतातिथेः १ जनवरी २०२६ इति कृते मतदाता-सूचीषु विशेषगहन-पुनरीक्षणकार्यं (SIR) ४ नवम्बर २०२५ तारेखातः अत्यन्तगम्भीरतया पारदर्शितया च प्रचलति। प्रदेशव्यापके पञ्जीकृत-मतदातृभ्यः गणना-प्रपत्राणां वितरणं
छत्तीसगढ़ निर्वाचन आयाेग  फाइल फाेटाे


रायपुरम् 23 नवंबरमासः (हि.स.)।

छत्तीसगढराज्ये अर्हतातिथेः १ जनवरी २०२६ इति कृते मतदाता-सूचीषु विशेषगहन-पुनरीक्षणकार्यं (SIR) ४ नवम्बर २०२५ तारेखातः अत्यन्तगम्भीरतया पारदर्शितया च प्रचलति।

प्रदेशव्यापके पञ्जीकृत-मतदातृभ्यः गणना-प्रपत्राणां वितरणं प्रायः सम्पन्नम् अभवत्; एतेषां प्रपत्राणां संग्रहण-कार्यं डिजिटाइज़ेशन-कार्यं च शीघ्रतया प्रवर्तते।

छत्तीसगढ-निर्वाचन-आयोगात् अद्य प्राप्तया सूचना अनुसारम् २२ नवम्बर २०२५ तारेखात् यावत् प्रदेशे प्रायः ७८ लक्षातिरिक्तानां गणना-प्रपत्राणां डिजिटाइज़ेशन-कार्यं सम्पन्नम्, यत् प्रदेशस्थैः २ कोटि १२ लक्ष ३० सहस्र ७३७ पञ्जीकृत-मतदातृणां प्रायः ३७ प्रतिशतं भवति।

---------------

हिन्दुस्थान समाचार