एसएसबी इत्यस्य अंतर वाहिनी क्रिकेटशृंखला 52 तमा वाहिनी अररिया विजित्य जाता दिग्गजा
अररिया 23 नवम्बरमासः (हि.स.)।अररिया-कॉलेज-स्टेडियममध्ये सशस्त्रसीमाबलस्य द्विपञ्चाशदुत्तर-विंशतितमवाहिन्या आयोजितः अन्तरवाहिनी-क्रिकेट-प्रतियोगितायाः अन्तिममेलनम् द्विपञ्चाशदुत्तर-विंशतितमवाहिन्या जीतम्। अन्तिमक्रीडनं रविवासरे सशस्त्रसीमाबलस्य द्व
अररिया फोटो:विजेता टीम को कप प्रदान करते कमांडेंट


अररिया 23 नवम्बरमासः (हि.स.)।अररिया-कॉलेज-स्टेडियममध्ये सशस्त्रसीमाबलस्य द्विपञ्चाशदुत्तर-विंशतितमवाहिन्या आयोजितः अन्तरवाहिनी-क्रिकेट-प्रतियोगितायाः अन्तिममेलनम् द्विपञ्चाशदुत्तर-विंशतितमवाहिन्या जीतम्।

अन्तिमक्रीडनं रविवासरे सशस्त्रसीमाबलस्य द्विपञ्चाशदुत्तर-विंशतितमवाहिन्याः अररिया-स्थायिन्या तथा षट्पञ्चाशदुत्तर-विंशतितमवाहिन्याः बथनाहा-स्थायिन्या मध्ये अभवत्। यस्मिन् द्विपञ्चाशदुत्तर-विंशतितमवाहिनी षट्पञ्चाशदुत्तर-विंशतितमवाहिनीम् चतुर्दशरनकैः पराजितवती।

सशस्त्रसीमाबलस्य द्विपञ्चाशदुत्तर-विंशतितमवाहिन्याः कमाण्डेण्ट् महेन्द्रप्रतापेन विजेतृ-उपविजेतृ-समूहाभ्यां ट्रॉफी प्रदत्ता, तथा उत्तमक्रीडाडकस्य मैन ऑफ द मैच इति च पुरस्कारौ दत्तौ।

प्रतियोगितायां सशस्त्रसीमाबलस्य द्विपञ्चाशदुत्तर-विंशतितमवाहिनी अररिया, षट्पञ्चाशदुत्तर-विंशतितमवाहिनी बथनाहा, अष्टादशविंशतितमवाहिनी राजनगर, पञ्चचत्वारिंशदुत्तर-विंशतितमवाहिनी बीरपुर इत्येतासां टीमाः सहभागिन्याभवन्।

षट्पञ्चाशदुत्तर-विंशतितमवाहिनी बथनाहा अष्टादशविंशतितमवाहिनी राजनगरं पराजित्य अन्तिममेलनं प्राप्तवती, तथा द्विपञ्चाशदुत्तर-विंशतितमवाहिनी अररिया पञ्चचत्वारिंशदुत्तर-विंशतितमवाहिनिं बीरपुरं पराजित्य अन्तिममेलनम् प्राप्तवती।

हिन्दुस्थान समाचार