सांच्याम् इंडियन सोसायटी फॉर बुद्धिस्ट स्टडीज इत्यस्य त्रिदिवसीयं रजत जयंती सम्मेलनम् अद्यारभ्य
- सांची विश्वविद्यालयः आतिथेयत्वं कुरुते , वियतनाम, म्यांमार श्रीलंका इत्येताभ्यां सहितानां 150 देशानां विद्वांसोऽगृह्णन्भागम् रायसेनम्, 23 नवंबरमासः (हि.स.)।मध्यप्रदेशस्य रायसेन्-मण्डले स्थिते सञ्ची बौद्ध-इण्डिक-अध्ययन-विश्वविद्यालये अद्यैव भारत
मप्र के सांची में इंडियन सोसायटी फॉर बुद्धिस्ट स्टडीज़ का तीन दिवसीय रजत जयंती सम्मेलन आज से


- सांची विश्वविद्यालयः आतिथेयत्वं कुरुते , वियतनाम, म्यांमार श्रीलंका इत्येताभ्यां सहितानां 150 देशानां विद्वांसोऽगृह्णन्भागम्

रायसेनम्, 23 नवंबरमासः (हि.स.)।मध्यप्रदेशस्य रायसेन्-मण्डले स्थिते सञ्ची बौद्ध-इण्डिक-अध्ययन-विश्वविद्यालये अद्यैव भारतीय-बौद्ध-अध्ययन-सङ्घस्य त्रिदिवसीय-रजत-जयन्ती-सम्मेलनस्य आरम्भः भवति। भारतात् विदेशेभ्यः च वियतनाम, म्यांमार, श्रीलङ्का इत्यादीनां १५० तः अधिकाः प्रख्याताः बौद्धविद्वांसः सम्मेलने भागं ग्रहीतुं आगताः सन्ति।

जनसंपर्कपदाधिकारिणा अनुभासिंहेन उक्तं यत् बौद्धदर्शनस्य, संस्कृतिस्य, पुरातत्वशास्त्रस्य च उदयमानविद्वानानां कृते साधारणं मञ्चं प्रदातुं २००० तमे वर्षे भारतीयसङ्घस्य बौद्धाध्ययनसङ्घस्य स्थापना अभवत् विभिन्नविषयेषु कार्यं कुर्वतां विद्वांसः परस्परं मिलितुं, स्वसंशोधनं सहकर्तुं, परस्परं शिक्षितुं च मञ्चं प्रदातुं लक्ष्यम् आसीत् । अस्मिन् विषये संस्थायाः वार्षिकसम्मेलनं रजतजयन्तीवर्षे सञ्ची बौद्धभारतीय अध्ययनविश्वविद्यालये सम्भवति।

सा अवदत् यत् सम्मेलनस्य कालखण्डे उद्घाटनसत्रयोः अतिरिक्तं चत्वारि समानान्तरसत्राणि भविष्यन्ति, येषु बौद्धदर्शनं, इतिहासः, साहित्यं, समकालीनबौद्धप्रवचनं च विषये शोधं प्रस्तुतं भविष्यति। बौद्धविरासतां, कला, पुरातत्त्वं च समृद्धं मध्यप्रदेशं संशोधनस्य अपारं सम्भावनां प्रददाति । एतत् मनसि कृत्वा ISBS इत्यत्र बौद्धकला-वास्तुकलाविषये विशेषसत्रस्य आयोजनं कृतम् अस्ति ।

जनसम्पर्कपदाधिकारिणः मते सम्मेलने प्रोफेसर जी.सी. बौद्ध-भारतीय-अध्ययनस्य प्रमुखः विद्वान् पाण्डेयः । प्रोफेसर पाण्डेयस्य लेखनानां, कृतीनां, दृष्टिकोणानां च चर्चा भविष्यति, तस्य पुत्री, प्रसिद्धा इतिहासकारः च प्रोफेसर सुष्मिता पाण्डेयः स्वविचारं साझां करिष्यति। सञ्चीविश्वविद्यालयस्य कुलपतिः प्राध्यापकवैद्यनाथलाभः अपि अस्मिन् समारोहे बौद्धधर्मे सनातनसंस्कृतौ च स्वस्य योगदानस्य विषये अभिनन्दनपुस्तकं विमोचयिष्यति।

अस्मिन् सम्मेलने नवनालन्दा महाविहारा, दिल्ली विश्वविद्यालयः, बनारस हिन्दू विश्वविद्यालयः, कोलकाता विश्वविद्यालयः, जम्मू विश्वविद्यालयः, जम्मू केन्द्रीयविश्वविद्यालयः, इलाहाबाद विश्वविद्यालयः, सागरविश्वविद्यालयः, अन्येषां च कतिपयानां संस्थानां सह देशस्य प्रमुखविश्वविद्यालयानाम् प्राध्यापकाः शोधकर्तारः च भागं गृह्णन्ति। उत्तरप्रदेश, बिहार, उड़ीसा, महाराष्ट्र, पश्चिमबङ्ग, जम्मू-कश्मीर, पञ्जाब, तथैव कोलकाता, पुणे, नागपुर, चेन्नई, लखनऊ, पटना, बनारस इत्यादिभ्यः अपि प्रतिनिधिः आगच्छन्ति।

---------------

हिन्दुस्थान समाचार