भागलपुरे यूनिटीमार्चनिमित्तम् आधृत्य 25 नवंबर दिनाङ्के भविष्यति यात्रा
भागलपुरम्, 23 नवंबरमासः (हि.स.)। भागलपुरस्य श्री–गौशाला–प्रशाले रविवासरे आत्मनिर्भर–भारत–अभियान अन्तर्गतं एकः पत्रकार–सम्मिलनः आयोजितः। अस्य कार्यक्रमस्य मुख्योद्देशः युवानां मध्ये राष्ट्रीय–गौरवम्, उत्तरदायित्त्वभावना च, एकत्वस्य मूल्यं च दृढं क
कार्यक्रम में शामिल लोग


भागलपुरम्, 23 नवंबरमासः (हि.स.)।

भागलपुरस्य श्री–गौशाला–प्रशाले रविवासरे आत्मनिर्भर–भारत–अभियान अन्तर्गतं एकः पत्रकार–सम्मिलनः आयोजितः। अस्य कार्यक्रमस्य मुख्योद्देशः युवानां मध्ये राष्ट्रीय–गौरवम्, उत्तरदायित्त्वभावना च, एकत्वस्य मूल्यं च दृढं कर्तुम् आसीत्। एषः आयोजनः युवा–कार्यक्रम–क्रीडा–मन्त्रालयेन माय भारत इति माध्यमेन क्रियते स्म।

कार्यक्रमे सूचितं यत् नवम्बर–मासस्य पञ्चविंशतितमे दिने भागलपुरे भव्यः एकता–रैली भविष्यति, या टी.एन.बी. महाविद्यालयात् आरभ्य नगरं परिभ्रम्य जनान् प्रति एकतानां, राष्ट्रीय–चेतनां, देशभक्तिं च संदेशं दास्यति। आयोजकैः उक्तं यत् एषा रैली युवानां कृते अत्यन्तं प्रेरणादायिनी आकर्षकश्च भविष्यति।

पत्रकार–सम्मिलने डॉ. राहुल (एन.एस्.एस्. संयोजकः), माय भारत जिलाध्यक्षः जे.पी., जिलासंयोजकः सन्तोषः शाह्, तथा नगरस्य अनेकाः विशिष्टाः नागरिकाः उपस्थिताः आसन्। सर्वैः अतिथिभिः संयुक्तरूपेण उक्तं यत् यूनां मध्ये देशभक्तिभावं राष्ट्रियैकताभावं च जागरूकं कर्तुमेव अस्य कार्यक्रमस्य प्रधान–उद्देश्यम् अस्ति।

एतदपि निर्दिष्टं यत् कार्यक्रमे सरदार–वल्लभभाई–पटेलस्य जीवनचरित्रे विशेष–सत्रं भविष्यति, येन युवानः लौहपुरुषस्य राष्ट्र–एकीकृत्य योगदानं प्रेरणां च प्राप्स्यन्ति।

आयोजकैः भागलपुर–निवासिनः सर्ववर्गीयाः जनाः एकता–मार्चे उत्साहेन सहभागीभवितुम् आह्वाताः, येन समाजे एकता, राष्ट्र–निर्माणम्, कर्तव्यभावश्च अधिको दृढीकृतः स्यात्।

---------------

हिन्दुस्थान समाचार