Enter your Email Address to subscribe to our newsletters

उत्तरकाशी, 23 नवंबरमासः (हि.स.)।पर्वतप्रदेशेषु सततं संवृणीतेभ्यः वन्यजन्तुभ्यः रक्षणार्थम् अपर यमुनावनप्रभागेन बडकोट क्षेत्रे जनजागरुकता गोष्ठी आयोजिताऽस्ति। अपर यमुनावनप्रभागस्य बडकोट क्षेत्र अन्तर्गत रंवाई तथा यमुनोत्री प्रभागयोः मानव वन्यजीव संघर्षस्य निवारणार्थं विस्तीर्णेषु ग्रामीणप्रदेशेषु जनजागरुकता गोष्ठयः प्रचलन्ति।
प्रभागीयवनाधिकारी रविन्द्र पुंडीरस्य निदेशानुसारं कार्यक्रमेषु अध्यक्षता साधुलाल उपप्रभागीयवनाधिकारी अपर यमुनावनप्रभाग बडकोट इत्यनेन कृताऽभूत्। रंवाई प्रभागे आयोजितायां गोष्ठ्यां उपप्रभागीयवनाधिकारी बडकोट क्षेत्राधिकारी शेखर राणा तथा वनक्षेत्राधिकारी रंवाई प्रभागस्य सह क्षेत्रीयवनकर्मिभिः सह ग्राम डख्यियाट ग्राम थानकी बानकी गडोली राजगढी गौना च बडकोटबाजारं पर्यन्तं स्थानीयजनान् प्रति मानव वन्यजीव संघर्षस्य घटनाः कथं न्यूनाः कर्तव्याः इति विषयेषु विविधाः सावधान्यः विभागस्य च प्रयत्नानां विवरणं प्रदत्तम्।
तेन अवोचि यत् क्षेत्रीयजनप्रतिनिधीनाम् ग्रामप्रधानानां च प्रति ग्रामीणप्रदेशेषु विशेष सुरक्षा सतर्कता च अवश्यं ग्रहणीयेत् इति अपीलाऽकृता। वन्यजीवानां भालुकस्य गुलदारस्य च आगमनं दृश्यते चेत् तत्क्षणमेव वनविभागं सूचितव्यम् इति जनान् प्रति निवेदितम्।
रविवासरे यमुनोत्री प्रभागस्य ग्राम पंचायत बीफ अन्तर्गत क्षेत्रीय फील्ड स्टाफेन स्थानीयजनसमूहम् ग्रामवासिनः च मानव वन्यजीव संघर्षात् रक्षणं समये वनविभागं सूचनादानं वन्यजीवसंरक्षणे साहाय्यप्रदानं च कर्तव्यम् इति प्रेरिताः।
गोष्ठ्याम् उपप्रभागीयवनाधिकारी साधुलाल अवदत् यत् अपर यमुनावनप्रभागेन जागरुकताकार्यक्रमाः गोष्ठयः रैलियः च निरन्तरं विस्तीर्णस्तरे आयोजिताः भवन्ति येन मानव वन्यजीव संघर्षस्य घटनाः न्यूनाः भवेयुः स्थानीयसमुदायानां वन्यजीवानां च सुरक्षा सुनिश्चिताऽभविष्यति।
कार्यक्रमे वनदरोगा मीरा राणा सुनीता चौहान विकास अतोल चौहान कुमारी श्वेता असवाल मनीलाल गौरव अंकुश अभि सिंह तथा वनबीट अधिकारी पन्नालाल बलदेवसिंह चौहान अरुण असवाल त्रिलोक बडोनी अंकित अनिकेत अरविन्द कपिल मनोजः सन्दीपः विपुलः च अन्ये फील्ड स्टाफ उपस्थिताः आसन्।
हिन्दुस्थान समाचार