Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 23 नवम्बरमासः (हि.स.)। उत्तराखण्डेऽपि भारत-निर्वाचन-आयोगस्य निर्देशेन राज्य-निर्वाचन-आयोगेन मतदाता-सूच्याः विशेष-गहन-पुनरीक्षणस्य (एसआईआर) प्रक्रिया आरभ्य कर्तुं निर्णयः कृतः अस्ति। निर्वाचन-आयोगेन सर्वेभ्यः राजनीतिक-दलेभ्यः बूथ-प्रबन्धने कार्यं कर्तुम् अपेक्षीकृता। वर्षे २०२६ तमे फरवरी-मासात् राज्ये एसआईआर-कार्यं आरम्भं भवितुम् अस्ति, तस्मै राज्य-निर्वाचन-आयोगेन सिद्धताः आरब्धाः।
उत्तराखण्डस्य मुख्य-निर्वाचन-अधिकारी डॉ. बी.वी. पुरुषोत्तमः सर्वेषां राजनीतिक-दल-प्रतिनिधीन् प्रति आग्रहं कृतवान् यत् ते मतदाता-पुनर्निरीक्षणं गम्भीरतया गृह्णीयुः, तथा सर्वेषु ११७३३ पोलिङ्ग-बूथेषु एकैकं प्रतिनिधिं (बीएलओ) नियुक्तुं कुर्युः। सः अवदत् यत् राज्यस्य ७० विधानसभासु मतदातॄणां स्वयमेव मतदाता-सूच्यां स्वनाम-परिशोधनं कर्तव्यं भविष्यति, यदि तेषां नाम न उपलभ्यते तर्हि ते मतदाता-सूच्यां स्वनाम अवश्यं प्रविष्टयन्तु, तथा यदि तेषां नाम देशे अन्यत्र कुत्रापि सूच्यां प्रविष्टं अस्ति तर्हि ते स्वनाम विलोपयन्तु। उत्तराखण्डे २००३ तमे वर्षस्य मतदाता-सूच्याः आधारात् एसआईआर प्रवर्तितं क्रियते।
उल्लेखनीयम् यत् उत्तराखण्डे बहवः मतदातारः सन्ति येषां नाम द्विषु अथवा ततोऽपि अधिकेषु स्थानेषु मतदाता-सूच्यां प्रविष्टम् अस्ति। कोटद्वार-विधानसभा-क्षेत्रे तादृशानि अनेकानि नामानि गृहीतानि। उत्तराखण्डे उत्तर-प्रदेश-सीमान्ते स्थितेषु नगरेषु कस्बेषु च द्विस्थाने नामानि प्राप्तानि। एसआईआर-प्रक्रियया द्विस्थाने नाम-सत्त्वे तानि नामानि अपहृतानि भविष्यन्ति। उत्तराखण्डे एसआईआर अर्थात् ‘विशेष-गहन-पुनरीक्षण’ प्रक्रिया फरवरी-मासात् आरभ्यते इति अपेक्षा। अस्याः प्रक्रियायाः अन्तर्गतं सर्वैः मतदातृभिः परिगणना-फॉर्मं पूरयित्वा बीएलओ-समीपे समर्पयितव्यम्। फॉर्म-असमर्पणे मतदाता-सूच्याः नाम विलोपितं भविष्यति।
सूत्राणां मतेन एसआईआर-स्य सर्वाधिक-प्रभावः उत्तराखण्डस्य मुस्लिम-बहुल-क्षेत्रेषु अस्ति। बहुभ्यः वर्षेभ्यः एषः सन्देहः व्यक्तः यत् उत्तराखण्डस्य वोटर-लिस्ट् मध्ये सहस्र-सङ्ख्यायां तादृशाः वोटराः सन्ति येषां नाम उत्तर-प्रदेश-बिहार-बङ्गाल-झारखण्ड-आदि राज्येषु मतदाता-सूच्यां अपि सम्मिलितम् अस्ति। उत्तर-प्रदेश-बिहार-आदि राज्येभ्यः आगताः जनाः शासकीय-भूमौ अवैधरूपेण अधिकारं कृत्वा अनधिकृतरूपेण निवसन्ति। एतेषां मध्ये एसआईआर-विषये सर्वाधिकं दहशत् अस्ति।
हिन्दुस्थान समाचार