Enter your Email Address to subscribe to our newsletters





- लखनऊ-नगर्यां वृन्दावनस्थिते डिफेन्स्-एक्स्पो-स्थले 19वीं राष्ट्रीय-जम्बूरी-कार्यक्रमः प्रचलति।
लखनऊनगरम्, 24 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्य राज्यपालः आनन्दी बेनपटेल इत्यस्मै सोमवासरे लखनऊनगरस्य वृन्दावने स्थिते डिफेन्स्-एक्स्पो स्थले उन्नविंशति-तमस्य राष्ट्रिय-जम्बूरी कार्यक्रमस्य ध्वजारोहणं कृत्वा शुभारम्भं कृतवती। तस्मिन् अवसरे देश-विदेशेभ्यः आगताः स्काउट्-गाइड् सदस्याः “जय-जम्बूरी” इति घोषैः राज्यपालम् अतिथीश्च अभिनन्दितवन्तः।
राज्यपालः आनन्दी बेनपटेल उद्घाटन-अवसरे उपस्थितान् देश-विदेशेभ्यः आगतान् सहस्रसंख्याकान् स्काउट्-गाइड् सदस्यान् अभिवाद्य अवदत्— “यूयं सर्वे दृश्यमानाः सन्तः मम मनसि एवमेव भावं जनयन्ति यत् ईश्वरः पुनः मां बाल्यावस्थां प्रति नयेत्। मया प्रथमवारं जम्बूरी दृष्टा; अयं महोत्सवः उत्तरप्रदेशे बहूनां वर्षाणां अनन्तरं पुनः आयोज्यते। स्काउट्-एण्ड्-गाइड् सदस्यैः स्वप्रतिभा अवश्य प्रदर्शनीया, किञ्च किञ्च नूतनं ज्ञेयम्। प्रायः पञ्चविंशतितः अधिक-देशेभ्यः आगताः युवकाः अत्र लघु-भारतस्य स्वरूपं दर्शयन्ति। राज्य-सर्वकारस्य उत्तम-विन्यासाः दृष्ट्वा सर्वकारः साधुवाद-पात्रः।”
राज्यपाल्या पुनरपि उक्तम्— “मम जीवन-यात्रापि नानाचुनौतीभिः युक्ता आसीत्, तथापि आव्हानानि कदापि भाररूपेण न दृष्टानि, किन्तु अग्रिम-गमनस्य मन्त्ररूपेण। एषः अवसरः अपि प्रेरणादायकः। अहं स्वयं अस्य संस्थानस्य अङ्गम आसीत्। स्काउट्-गाइड् सदस्येभ्यः त्रयः संकल्पाः दातुमिच्छामि— (१) ईश्वरस्य प्रति कर्तव्यपालनम्, (२) अन्येषां प्रति कर्तव्यपालनम्, (३) स्वस्य प्रति कर्तव्यपालनम्। भारत-स्काउट्-गाइड् युवा-शक्तिम् अनुशासितां, सशक्तां, चरित्रवन्तां, संकल्पवन्तां च नागरिकरूपेण निर्माति। अनेन कार्यक्रमेण अहं गर्वम् अनुभवानि। स्काउट्-गाइड्–परिवारः मानवता-निस्वार्थ-सेवायाः अक्षयदीपः इव आलोकं ददाति; सेवा-समर्पण-निष्ठा च सम्पूर्ण-मानवजातेर् गौरवः।”
उद्घाटन-समारोहे संस्थायाः राष्ट्रीय-प्रधानायुक्तेन डॉ. के.के. खण्डेलवाल-नामधेयेन उक्तम्— “एतादृशं आयोजनं संस्थायै परमसन्तोषदायकम्। मुख्यमंत्री योगी आदित्यनाथस्य निर्देशनात् कार्यक्रमस्थले सर्वाः व्यवस्थाः उत्कृष्टतया कृताः। राज्य-सर्वकारस्य प्रयासैः अयम् आयोजनं बहुविधेषु अर्थेषु विशिष्टं भविष्यति।”
पूर्वं भारत-स्काउट्-गाइड् संस्थायाः राष्ट्रीयाध्यक्षः अनिलकुमार-जैन तथा उत्तरप्रदेशस्य अध्यक्षः पूर्व-सर्वकारस्य मन्त्रिणा डॉ. महेन्द्रसिंहेन सह राज्यपालायाः स्वागतं कृतम्। अनिलकुमार-जैन अवदत्— “अयं महोत्सवः युवा-शक्तेः, वैश्विक-एकतायाः, वैश्विक-शान्तेः संदेशं ददाति। वयं राष्ट्रं विकसित-राष्ट्ररूपेण करणीयम् इत्यस्मिन् संकल्पे स्थिताः। जम्बूरी केवलं शिविरं न, अपि तु अनुभवः। अद्य जगति युद्ध-तणावौ दृश्ये, किन्तु वयं प्रेम-सद्भाव-सेवायाः संदेशं जगति प्रयच्छामः।” अस्मिन् अवसरे संस्थायाः उत्तरप्रदेश-प्रधानायुक्तः प्रभातकुमारः, राज्य-आयुक्तः (स्काउट्) डॉ. राजेश-मिश्रः, विधानपरिषद्-सदस्यः रामचन्द्रसिंह-प्रधानः, लखनऊ-नगरे महापौरः सुषमा-खर्कवाल महोदया च विशेषतया उपस्थिताः।
जम्बूरी-कार्यक्रमे २५नवम्बरदिनांके आगमिष्यति मुख्यमंत्री योगी
जम्बूरी-कार्यक्रमे २५ नवम्बरदिनांके आयोजितेषु सांस्कृतिक-अन्येषु कार्यक्रमेषु मुख्यमंत्री योगी आदित्यनाथः सहभागिता करिष्यति। २८ नवम्बरपर्यन्तं विविधैः कार्यक्रमैः स्काउट्-गाइड् सदस्याः परस्पर-भ्रातृत्वं, स्थानीय-संस्कृतिम्, सभ्यताम्, अनुशासनस्य आयामांश्च अनुभवन्ति। २८ नवम्बरदिनांके आयोज्यमानं समापन-समारोहम् भारतस्य राष्ट्रपतिः द्रौपदी-मुर्मु महोदया शोभायिष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता