राज्यपालेन 19तमस्य राष्ट्रिय-जम्बूरीस्य शुभारम्भः कृतः, स्काउट्स्–गाइड्सभ्यः अनुशासनं कर्तव्यपालनं च संदेशः दत्तः
- लखनऊ-नगर्यां वृन्दावनस्थिते डिफेन्स्-एक्स्पो-स्थले 19वीं राष्ट्रीय-जम्बूरी-कार्यक्रमः प्रचलति। लखनऊनगरम्, 24 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्य राज्यपालः आनन्दी बेनपटेल इत्यस्मै सोमवासरे लखनऊनगरस्य वृन्दावने स्थिते डिफेन्स्-एक्स्पो स्थले उन्नवि
राज्यपाल आनंदी बेन ने झंडारोहण कर 19वीं राष्टीय जंबूरी का किया शुभारंभ


राज्यपाल आनंदी बेन ने झंडारोहण कर 19वीं राष्टीय जंबूरी का किया शुभारंभ


राज्यपाल आनंदी बेन ने झंडारोहण कर 19वीं राष्टीय जंबूरी का किया शुभारंभ


राज्यपाल आनंदी बेन ने झंडारोहण कर 19वीं राष्टीय जंबूरी का किया शुभारंभ


राज्यपाल आनंदी बेन ने झंडारोहण कर 19वीं राष्टीय जंबूरी का किया शुभारंभ


- लखनऊ-नगर्यां वृन्दावनस्थिते डिफेन्स्-एक्स्पो-स्थले 19वीं राष्ट्रीय-जम्बूरी-कार्यक्रमः प्रचलति।

लखनऊनगरम्, 24 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्य राज्यपालः आनन्दी बेनपटेल इत्यस्मै सोमवासरे लखनऊनगरस्य वृन्दावने स्थिते डिफेन्स्-एक्स्पो स्थले उन्नविंशति-तमस्य राष्ट्रिय-जम्बूरी कार्यक्रमस्य ध्वजारोहणं कृत्वा शुभारम्भं कृतवती। तस्मिन् अवसरे देश-विदेशेभ्यः आगताः स्काउट्-गाइड् सदस्याः “जय-जम्बूरी” इति घोषैः राज्यपालम् अतिथीश्च अभिनन्दितवन्तः।

राज्यपालः आनन्दी बेनपटेल उद्घाटन-अवसरे उपस्थितान् देश-विदेशेभ्यः आगतान् सहस्रसंख्याकान् स्काउट्-गाइड् सदस्यान् अभिवाद्य अवदत्— “यूयं सर्वे दृश्यमानाः सन्तः मम मनसि एवमेव भावं जनयन्ति यत् ईश्वरः पुनः मां बाल्यावस्थां प्रति नयेत्। मया प्रथमवारं जम्बूरी दृष्टा; अयं महोत्सवः उत्तरप्रदेशे बहूनां वर्षाणां अनन्तरं पुनः आयोज्यते। स्काउट्-एण्ड्-गाइड् सदस्यैः स्वप्रतिभा अवश्य प्रदर्शनीया, किञ्च किञ्च नूतनं ज्ञेयम्। प्रायः पञ्चविंशतितः अधिक-देशेभ्यः आगताः युवकाः अत्र लघु-भारतस्य स्वरूपं दर्शयन्ति। राज्य-सर्वकारस्य उत्तम-विन्यासाः दृष्ट्वा सर्वकारः साधुवाद-पात्रः।”

राज्यपाल्या पुनरपि उक्तम्— “मम जीवन-यात्रापि नानाचुनौतीभिः युक्ता आसीत्, तथापि आव्हानानि कदापि भाररूपेण न दृष्टानि, किन्तु अग्रिम-गमनस्य मन्त्ररूपेण। एषः अवसरः अपि प्रेरणादायकः। अहं स्वयं अस्य संस्थानस्य अङ्गम आसीत्। स्काउट्-गाइड् सदस्येभ्यः त्रयः संकल्पाः दातुमिच्छामि— (१) ईश्वरस्य प्रति कर्तव्यपालनम्, (२) अन्येषां प्रति कर्तव्यपालनम्, (३) स्वस्य प्रति कर्तव्यपालनम्। भारत-स्काउट्-गाइड् युवा-शक्तिम् अनुशासितां, सशक्तां, चरित्रवन्तां, संकल्पवन्तां च नागरिकरूपेण निर्माति। अनेन कार्यक्रमेण अहं गर्वम् अनुभवानि। स्काउट्-गाइड्–परिवारः मानवता-निस्वार्थ-सेवायाः अक्षयदीपः इव आलोकं ददाति; सेवा-समर्पण-निष्ठा च सम्पूर्ण-मानवजातेर् गौरवः।”

उद्घाटन-समारोहे संस्थायाः राष्ट्रीय-प्रधानायुक्तेन डॉ. के.के. खण्डेलवाल-नामधेयेन उक्तम्— “एतादृशं आयोजनं संस्थायै परमसन्तोषदायकम्। मुख्यमंत्री योगी आदित्यनाथस्य निर्देशनात् कार्यक्रमस्थले सर्वाः व्यवस्थाः उत्कृष्टतया कृताः। राज्य-सर्वकारस्य प्रयासैः अयम् आयोजनं बहुविधेषु अर्थेषु विशिष्टं भविष्यति।”

पूर्वं भारत-स्काउट्-गाइड् संस्थायाः राष्ट्रीयाध्यक्षः अनिलकुमार-जैन तथा उत्तरप्रदेशस्य अध्यक्षः पूर्व-सर्वकारस्य मन्त्रिणा डॉ. महेन्द्रसिंहेन सह राज्यपालायाः स्वागतं कृतम्। अनिलकुमार-जैन अवदत्— “अयं महोत्सवः युवा-शक्तेः, वैश्विक-एकतायाः, वैश्विक-शान्तेः संदेशं ददाति। वयं राष्ट्रं विकसित-राष्ट्ररूपेण करणीयम् इत्यस्मिन् संकल्पे स्थिताः। जम्बूरी केवलं शिविरं न, अपि तु अनुभवः। अद्य जगति युद्ध-तणावौ दृश्ये, किन्तु वयं प्रेम-सद्भाव-सेवायाः संदेशं जगति प्रयच्छामः।” अस्मिन् अवसरे संस्थायाः उत्तरप्रदेश-प्रधानायुक्तः प्रभातकुमारः, राज्य-आयुक्तः (स्काउट्) डॉ. राजेश-मिश्रः, विधानपरिषद्-सदस्यः रामचन्द्रसिंह-प्रधानः, लखनऊ-नगरे महापौरः सुषमा-खर्कवाल महोदया च विशेषतया उपस्थिताः।

जम्बूरी-कार्यक्रमे २५नवम्बरदिनांके आगमिष्यति मुख्यमंत्री योगी

जम्बूरी-कार्यक्रमे २५ नवम्बरदिनांके आयोजितेषु सांस्कृतिक-अन्येषु कार्यक्रमेषु मुख्यमंत्री योगी आदित्यनाथः सहभागिता करिष्यति। २८ नवम्बरपर्यन्तं विविधैः कार्यक्रमैः स्काउट्-गाइड् सदस्याः परस्पर-भ्रातृत्वं, स्थानीय-संस्कृतिम्, सभ्यताम्, अनुशासनस्य आयामांश्च अनुभवन्ति। २८ नवम्बरदिनांके आयोज्यमानं समापन-समारोहम् भारतस्य राष्ट्रपतिः द्रौपदी-मुर्मु महोदया शोभायिष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता