Enter your Email Address to subscribe to our newsletters

इंदौर, 24 नवम्बरमासः (हि.स.)।मध्यप्रदेशस्य इन्दौर-जनपदस्य महू-स्थिते आर्मी वार् कॉलेज् इत्यस्य परिसरमध्ये अद्य आरभ्य द्विदिवसीया 27-वीं सिद्धान्त-रणनीति-संगोष्ठी आयोज्यते। वरिष्ठ-सैन्य-सेनानायकिनः, सामरिक-विचारकाः, अकादमिक-जगतः उद्योग-जगतः च विषय-विशेषज्ञाः, तैः सह तकनीकी-विशेषज्ञाः तथा दिग्गज-अधिकारीणः— एतान् सर्वान् एकस्मिन् मंचे समानीकर्तुम् आयोजितायाः अस्याः संगोष्ठ्याः विषयः — “भविष्यस्य कृते सज्जता: भारतीय-सेनायाः क्षमता कल्युद्धस्य निमित्तं सुदृढीकरणम्” इति।
आर्मी वार् कॉलेज् इत्यस्य विज्ञप्तेः अनुसारम् अस्य अभूतपूर्व-तकनीकी-भू-राजनीतिक-परिवर्तन-कालस्य मध्ये परिचालन-चिन्तनं, क्षमता-विकासः, रणनीतिक-दीर्घदृष्टिः च एकां दिशां प्रदातुं समर्थानि भवन्ति। समकालीन-संघर्षाः यत्र हाइब्रिड्-, मल्टी-डोमेन्-, उच्च-तीव्रतायुक्त-अभियानैः भारतस्य सीमासु च जटिल-युक्त-चुनौतिभिः सह युद्धस्य स्वरूपं परिवर्तयन्ति, तत्र एषा संगोष्ठी विघटनकारी-तकनीकानां, परिवर्तमान-भूराजनीतिक-समीकरणानां, जटिल-खतरा-परिदृश्यस्य च उद्भाव्यमान-चुनौतिषु अवसरेषु च केन्द्रीभविष्यति।
संगोष्ठ्यां भविष्यस्य कृते संरचित-दिशा-निर्णये त्रयः प्रमुखाः विषयाः चर्चिताः भविष्यन्ति। तेषु — “भविष्य-युद्धक्षेत्र-परिवेशः 2035 — भारतीय-परिप्रेक्ष्ये”, “संचालनस्य प्रभावी-निष्पादनाय तकनीकी-सज्जता”, तथा “भविष्य-दिशायाः पूर्वानुमानम्” — इति विषयाः अन्तर्भवन्ति। एतेषां विषयानां माध्यमेन वर्षे 2035 पर्यन्तं भारतस्य सम्मुखं आगन्तुं शक्यं सुरक्षा-परिवेशम् विश्लेषितं भविष्यति, यस्मिन् सैन्य-आधुनिकीकरणम्, बुद्धिमत्तायुक्त-युद्धम्, विषम-रणनीतिः, ग्रे-ज़ोन्-ऑपरेशन्स्, च विरोधिभिः समर्पिताः बहु-क्षेत्रीय-युक्त-चुनौतयः सम्भाव्यमानाः स्युः। विशेषज्ञाः अन्तरिक्ष-, साइबर-, सूचना-, संज्ञान-युद्धानां आयामान् तथा निवारण-वृद्धिनियन्त्रणयोः च प्रभावान् अध्ययनं करिष्यन्ति।
उक्तं यत् संगोष्ठी भारतस्य तकनीकी-सज्जतां, मानवरहित-प्रणालीनां, ड्रोन-निरोधक-क्षमतानां, ए.आइ.-आधारित-निर्णय-सहायतायाः, रोबोटिक्स्, क्वांटम्-तकनीकायाः, विद्युत्चुम्बकीय-स्पेक्ट्रम्-परिचालनस्य, निकट-अंतरिक्ष-पटलानां च मूल्याङ्कने केन्द्रीभविष्यति। विचार-विमर्शः भारतस्य रक्षा-पारिस्थितिकी-तन्त्रस्य — DRDO, DPSU, निजी-उद्योगानां, स्टार्ट-अप्स्, शैक्षणिक-संस्थानानां च — क्षमतां अपि परीक्षिष्यति, यत् आत्मनिर्भरता-दीर्घकालीन-क्षमता-विकासयोः संवर्धने महत्त्वपूर्णं कार्यं करोति।
संगोष्ठ्याः मुख्य-उद्देश्यं भवति — भविष्य-युद्धस्य संदर्भे आवश्यकं सिद्धान्तगतं, संरचनात्मकं, नेतृत्व-संबद्धं च सुधारं निर्धारयितुम्। सिद्धान्त-रणनीति-संगोष्ठ्यात् एतेषां उपयोगिनां ठोस-सूचनानां प्रस्तुति-प्रत्याशा अस्ति, ये भारतीय-सेनायाः 2035 ततः परं च क्षमता-विकास-रूपरेखायां प्रत्यक्षं योगदानं दास्यन्ति।
हिन्दुस्थान समाचार