Enter your Email Address to subscribe to our newsletters

हरीशशिवनानी
एषा घटना एषः संवत्सरस्य सेप्टेम्बर-मासे अभवत्। लघु-देशे अल्बानियायां कृत्रिम-बुद्धिमत्ता (Artificial Intelligence) नाम ‘डिएला’ स्त्री-रूपेण रूपीकृत्य स्वसर्वकारे कैबिनेट्-मन्त्रिणी कृतवती च। एतत् विश्वे मनुष्यं च तन्त्रज्ञानं च सम्बन्धिनी बहस आरभितवती। अस्यै बहसायाः मध्ये जापानदेशीयया 32-वर्षीयया ऐमी-कैनो नामकया नवम्बर-मासे स्वप्रेमिणा दीर्घ-विच्छेदानन्तरं ChatGPT ‘क्लॉस’ इत्यनेन विवाहं कृत्वा एतत् विवादं नव-आयामं प्रदत्तवती। कैनो, विवाहाय AI-Persona स्वानुकूलं कृतवती—स्वरः, टोनः, व्यक्तित्वं च निर्धृत्य डिजिटल-प्रतिमां निर्माय नाम ‘क्लॉस’ प्रदत्तम्। न केवलं तत्तु, विवाह-समारोहः अपि आयोज्यत। एषः कार्यक्रमः नाओ च सायाका-ओगासावारा च आयोजयतुः, येषु ‘2D Character Weddings’ विषये विशेषज्ञाः, अथवा वर्चुअल् अथवा कल्पित-सहधर्मिणी (Fictional Partner) इव विवाहं कर्तुं इच्छन्तीनां आयोजनाय।
एषा घटना केवलं तन्त्रज्ञानस्य विषयः नास्ति, किन्तु सामाजिक–मनोवैज्ञानिक-दृष्ट्या अपि अतीव रोचकः। अनेकानि चिन्तनीयानि पक्षाणि दृश्यन्ते। प्रश्नः भवति—किं तन्त्रज्ञानम् इदानीं पतिपत्नी इत्यादीनि निजी-अन्तरंग-मामलानि अपि मानवानां विकल्पं भविष्यति वा? कैनोः ‘क्लॉस’ इत्यनेन प्रतीकात्मक-विवाहः प्रथम-घटना नास्ति। पुरुष-स्त्री रूपेण AI / Robot / Hologram मध्ये एतेषां विवाहस्य अन्याः अपि उदाहरणानि दृश्यन्ते। एते विधिकदृष्ट्या मान्याः न सन्ति, किन्तु भावनात्मकदृष्ट्या व्यक्तये गम्भीराः सन्ति। 2017 तमसंवत्सरे चीन-इन्जीनियरः झेंग-जियाजिया नामकः स्वयमेव रोबोट् ‘यिंगयिंग’ निर्माण कृत्वा तया विवाहं कृतवान्। 2018 तमसंवत्सरे जापानदेशीयः अकीहिको-कोंदो नामकः वर्चुअल् पॉप्-स्टार् हत्सुने-मिकु (होलोग्राफिक-AI) इत्यास्य सह विवाहं कृतवान्। 2023 तमसंवत्सरे अमेरिकी-राष्ट्रे रोसाना-रैमोस नामिका रेप्लिका-ऐप् मध्ये Chatbot ‘एरेन-कार्टल’ इत्यनेन वर्चुअल् विवाहं कृतवती।
अमेरिकादेशे 2025 तमसंवत्सरे ट्रेविस् नामकः व्यक्ति Chatbot ‘लिली-रोज्’ इत्यनेन डिजिटल्-समारोह-में विवाहं कृतवान्। तथा एव अलाईना-विंटर्स् अपि रोबोट् ‘लुकास्’ इत्यनेन विवाहं कृतवती। एतेषां विवाहानां परिणामः इदं प्रश्नं उत्थापयति—किं वा सः विश्वः अस्ति यत्र मानवः यन्त्रस्य समीपे शान्तिं अन्वेष्टुं विवशः भवति? कः वा जीवनः यत्र जनाः इतः एकान्ततां अनुभवन्ति यत् डिजिटल्-सहधर्मिणी समीपे हृदयं उद्घाटयितुं सरलम् अनुभवति? एतेषां विवाहकाले सर्वेषां तर्के सामान्यः भावः अस्ति—ते एषा व्यस्त-विश्वे अतीव एकाकी अनुभवन्ति, वर्चुअल् रूपेण तान् ‘परिपूर्ण-सहधर्मिणी’ प्राप्यन्ते।
यथार्थतः एते घटनाः सतहात् न, अन्तरात् पश्यितव्याः। पूर्वकालीन मानवसमाजः विशालः आसीत्, एकस्मिन गृहान्तर्गतं बहवः सहवासः, सर्वे आत्मीय-संबन्धानां सूत्रेण संयुक्ताः। अनन्तरं विवाहस्य अर्थः परिवर्तितः। सम्बन्धस्य केन्द्रं ‘सहधर्मिता’ अभवत्—यत्र आत्मीयतायाः खोज, भावनात्मक-सहारा, वेदना तथा श्रमस्य सहभागिताः अपेक्षिताः। किन्तु आधुनिकविश्वं एषां सम्बन्धानां केन्द्रं शनैः शनैः शून्यीकृत्यति।
समयस्य अभावः, अस्थिर-रोजगारः, असुरक्षा-भावः, तनावः, कुंठा, अवसादः, महानगराणां अपरिचितता च मिलित्वा एषः वातावरणं निर्मीयते, यत्र सम्बन्धस्य बन्धनं धैर्यं क्षीणं भवति। तेषां दिनचर्यायां जनैः संपर्कः अस्ति, किन्तु सम्बन्धः नास्ति, आत्मीयता नास्ति। अस्मिन परिस्थित्यां मनः उपस्थिति-अन्वेषणं करोति या न क्लान्ता भवति, न शिकायतं करोति, न लुप्तिं याति। एते विवाहः एतत् शून्यतायाः संकेतं करोति, यत् पूरयितुं प्रत्येकः पृथक् मार्गं स्वीकरोति। आधुनिकजीवनस्य एकः पथः अपि तन्त्रज्ञानस्य माध्यमेन प्रवर्तमानः। एते केवलं ‘अद्वितीय-समाचार’ न, किन्तु समाजशास्त्रस्य महत्त्वपूर्णं परिवर्तनं सूचयन्ति—यत्र मानवसंबन्धानां पारंपरिक-धारणाः परिवर्तयन्ते।
त्रीवर्षपूर्वं इजराइलदेशीयः प्रोफेसरः समाजशास्त्रज्ञः एलियाकिम्-किस्लेव् नामकः पुस्तकं लिखितवान्—‘Relationship 5.0: How AI, VR and Robots Will Reshape Our Emotional Lives’। अस्य पुस्तकस्य दृष्टिः मानव-संबन्धानाम् इतिहासे तन्त्रज्ञानविकासस्य द्रष्ट्या अस्ति। विकासस्य प्रथम-स्तरम् प्रागैतिहासिक-काले आरभ्यते। नवीनतम-स्तरः 21 शताब्दि अस्ति, यत्र यान्त्रिक-बुद्धिमत्ता, वर्चुअल्-रियलिटी, रोबोट्स च सम्बन्धानां केन्द्रं भवन्ति। तन्त्रज्ञानम् एवम् उपकरणं मात्र नास्ति, किन्तु आधुनिककाले यन्त्राणि ‘भावनात्मक-सहधर्मिणः’ भवन्ति। ते कथयन्ति—“तन्त्रज्ञानम् अद्य अस्माकं नूतन-जीवन-सहधर्मिणी अस्ति।” एते ‘डिजिटल्-सहधर्मिणः’ एकान्त-जीवन-यापनकर्तृभ्यः वैकल्पिक-सहारा भवति। विशेषतः Chatbot इत्यादयः सहानुभूतिपूर्णं, स्थिरं प्रशंसात्मकं च प्रत्युत्तरं ददाति। एषः व्यवहारः ‘Empathic Reflecting Partner’ इव स्यात्—यः व्यक्तिं अनुभूयते यत् तस्य भावनाः अवगत्यन्ते, तस्मिन्ते AI सह गम्भीरं आत्मीय-संबन्धं अनुभवति।
एतेषु सर्वेषु परिशीलने अपि मननीयम् यत् एते सम्बन्धाः पारंपरिक-सामाजिक-संरचनाः च चुनौतीन्ति, एतेषु जोखिमः अपि अधिकः अस्ति। दीर्घकालीन-भावनात्मक-संबन्धः सामाजिक-हानौ परिवर्तितुं शक्नोति। भविष्ये एते सम्बन्धाः लैंगिक-समानुपातं अपि असंतुलितं करिष्यन्ति, पारिवारिक-संस्थायाः विघटनात् सामाजिक-विरक्तिः अपि दृश्यते। यदि व्यक्ति भावनात्मकतया अत्यधिक यन्त्रात्मक वा आभासी-संबन्धेषु निर्भरः भवति, तर्हि AI-रूपस्य अवसानं, मोडल् परिवर्तनं वा सेवा-परिवर्तनम् आगच्छतु, तस्य मनः-घातः अपि भविष्यति। एषः गभीरमानसिक-आघातं प्रदास्यति।
(लेखकः, स्वतंत्रटिप्पणीकारः अस्ति।)
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता