Enter your Email Address to subscribe to our newsletters

औरैया, 24 नवंबरमासः (हि.स.)। जिलायाः निर्वाचन-अधिकारी डॉ. इन्द्रमणि त्रिपाठ्येण सोमवासरे उक्तं यत् भारत-निर्वाचन-आयोगस्य निर्देशानुसारः अर्हता-तिथिः 01.01.2026 आधारेण जनपदे मतदाता-सूचीस्य विशेष-गहन-पुनरीक्षणम् (एसआईआर) 4 नवम्बरात् 4 दिसम्बरपर्यन्तं सञ्चाल्यते। बीएलओद्वारा गृहगृह सर्वेक्षणं कृत्वा गणना-प्रपत्राणां वितरणं च संग्रहणं च क्रियते। मतदातृभ्यः सुविधायै 25 नवम्बरादिने जनपदे सर्वासु विधानसभा-क्षेत्रेषु विशेषः अभियानः आयोज्यते। अस्मिन् अवसरे सर्वे बीएलओ, बीएलए च स्वयं स्वस्व मतदेयस्थलेषु उपस्थिताः स्युः। पदाभिहिताः अधिकारीणः प्रातः 9 वादनेभ्यः सायं 5 वादनपर्यन्तं बूथे उपविष्टाः सन्ति, गणना-प्रपत्राणि प्राप्तुं। एवं च बीएलओ एवं वालण्टियर्स गृहगृहम् गत्वा प्रपत्राणि सङ्ग्रहीष्यन्ति तथा डिजिटाइजेशनम् अपि करिष्यन्ति।
सर्वे परिवेक्षकाः, पर्यवेक्षणीयाः अधिकारीः, सहायक-निर्वाचक-रजिस्ट्रीकरण-अधिकारीः च नोडल-अधिकारीः दिवसम् उत्तीर्णं भ्रमन्तः कार्याणां पर्यवेक्षणं करिष्यन्ति। अभियानस्य समाप्तौ सर्वे एईआरओ-वर्किंग-सेंटरेषु बीएलओ-सुपरवाइज़रयोः सह गणना-प्रपत्राणां डिजिटाइजेशनं सुनिश्चितं करिष्यन्ति।
अभियानस्य सुचारु-परिचालनाय मतदेय-स्थलेभ्यः सम्बन्धिताः सर्वे विद्यालयाः कार्यालयाश्च 25 नवम्बर 2025 तारेखायां उद्घाट्यन्ते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता