दिल्ली भाजपाध्यक्षो गुरु तेग बहादुरस्य बलिदान दिवसेऽददात् श्रद्धांजलिम्
नव दिल्ली, 24 नवंबरमासः (हि.स.)।सिखानां नवमगुरोः ‘हिन्द् दी चादर्’ श्रीगुरुतेगबहादुरस्य बलिदानदिने भारतीयजनतापक्षस्य (भाजपा) दिल्लीप्रदेशाध्यक्षः वीरेंद्रसचदेवा सोमवासरे श्रद्धाञ्जलिं दत्तवान्। ते गुरुसाहेबस्य अद्वितीयं साहसं, त्यागं, मानवाधिकाररक्
भारतीय जनता पार्टी (भाजपा) के दिल्ली प्रदेश अध्यक्ष वीरेंद्र सचदेवा (फाइल फोटो)।


नव दिल्ली, 24 नवंबरमासः (हि.स.)।सिखानां नवमगुरोः ‘हिन्द् दी चादर्’ श्रीगुरुतेगबहादुरस्य बलिदानदिने भारतीयजनतापक्षस्य (भाजपा) दिल्लीप्रदेशाध्यक्षः वीरेंद्रसचदेवा सोमवासरे श्रद्धाञ्जलिं दत्तवान्। ते गुरुसाहेबस्य अद्वितीयं साहसं, त्यागं, मानवाधिकाररक्षणार्थं दत्तं सर्वोच्चं बलिदानं च प्रणम्य स्मरन्ति।

दिल्लीप्रदेशाध्यक्षेन वीरेंद्रसचदेवेन सामाजिकमाध्यमे ‘एक्स्’ इत्यत्र लिखितम्— “महानः सन्तः, असाधारणयोद्धाः, धर्ममानवतानां च रक्षकः, ‘हिन्द् दी चादर्’ इति प्रख्यातः सिखानां नवमः गुरु: श्रीतेगबहादुरमहाराजः, तेषां बलिदानदिने कोटिशः नमनं मम विनीतश्रद्धाञ्जलिश्च।”

ते अवदन्— “अधर्म–अन्याय–अत्याचाराणां विरुद्धे अविरामसंघर्षस्य प्रतीकः, तेषां तपस्वीजीवनम् समग्रमानवसभ्यतायै प्रेरणापुञ्जम् अस्ति।”

उल्लेखनीयम् यत् अस्मिन् वर्षे सिखानां नवमगुरोः गुरुतेगबहादुरस्य शहादतिदिवसः ३५०-तम्या वार्षिकीस्वरूपेण आच्रियते। तेषां बलिदानम् अद्वितीयम्, यतः ते न केवलम् एका समुदायस्य, अपितु समग्रमानवजातेर् धार्मिकस्वातन्त्र्यरक्षणार्थं स्वजीवनं न्यव्ययन्।

---------------------

हिन्दुस्थान समाचार