Enter your Email Address to subscribe to our newsletters

भागलपुरम्, २४ नवम्बरमासः (हि.स.)। कदाचित् क्रिकेटक्रीडां परित्यक्तुं मनः कृतवान् भागलपुरनिवासी भानुआर्यणस्य चयनं सैयदमुश्ताकअलीट्रॉफी-प्रतियोगितायै बिहारदले अभवत्। अनेन वर्तमानेषु पूर्वक्रीडकेषु महतः उत्साहः दृष्टोऽस्ति। भानुः प्रतिभाशाली दक्षिणहस्त-लेग्-स्पिन्-कन्दुकप्रक्षेपकः अस्ति। अद्यतन हेमनट्रॉफीप्रतियोगितायां तेन यत् उत्कृष्टं प्रदर्शनं कृतम्, तस्मात् अस्मै एतत् सुवर्णसन्दर्भं प्राप्तम्। जगदीशपुरनिवासी भानु: स्वजनैः सह क्रिकेटक्रीडायां विशेषरुचिम् अकरोत्। पितुः देवेंद्रप्रसादसिन्हस्य निधनानन्तरं माता पूनमसिन्हा एव अस्य साहसस्य आधारः अभवत्।
एकवर्षपूर्वं भानुः क्रिकेट्क्रीडा परित्यक्तुं निश्चितवान् आसीत्। ततः परं माता, भ्राता ज्ञानकुमारवर्मा, वरिष्ठक्रीडकौ संजीवचौधरी तथा शैलेंद्रमणिसंदेश इत्येतेन पुनः क्रिकेट्क्रीडायां प्रवृत्तिं प्रति प्रेरितवन्तः। अनन्तरं सः पुनः अभ्यासं आरब्धवान्। भानुः चतुर्दशवर्षीयः सन् क्रिकेट्क्रीडायां प्रथमं पदार्पणम् अकरोत्। प्रथमं यूथ्-कार्नर्-क्लबसंघात् दलेन क्रीडितवान्।
अधुना सः यूसीसी संघेन सह संबद्धः अस्ति। सैडिसकम्पाउण्ड्क्रीडाङ्गणे भागलपुरक्रीडाऽकादम्यां नियमितं अभ्यासं कुर्वन् आसीत्। अधुना ईशाकचकक्षेत्रस्थिते ईश्वरनगरे भानुः स्वपरिवारसहितं वसति। २६ नवम्बरदिनाङ्के प्रथमं स्पर्धा कोलकातायां चण्डीगढदलस्य विरुद्धं भविष्यति। २८ तः मध्यप्रदेश-दलेन, ३० तः जम्मू-कश्मीरदलेन, २ दिसम्बरदिनाङ्के महाराष्ट्रदलेन, ४ तः गोवादलेन, ८ दिसम्बरदिनाङ्के उपप्रदेशदलेन च तस्य प्रतियोगिताः भविष्यन्ति।
अस्य चयनस्य फलरूपेण भागलपुरजनपदस्य क्रीडारसिकेषु उत्साहमय वातावरणं जातम्। भानोः अस्य सफलतायै भागलपुरजनपदक्रीडासंघस्य सर्वे सदस्याः शुभाशंसाः दत्तवन्तः। अभिनन्दकानां समूहः—आनन्तकुमारमिश्रः, अमरेषकुमारः, डॉ॰ जयशंकरठाकुरः, बासुकीनाथमिश्रः, गुड्डुः, रञ्जनः, देवीशंकरः, आलोककुमारः, जयन्तोराजः, उपाध्यक्षः सुबीर्मुखर्जी च—एवं अनेकाः।
हिन्दुस्थान समाचार / अंशु गुप्ता