धर्मेंद्रस्य अंतिम संस्कारे समागतं बॉलीवुडजगत्
मुंबई, 24 नवंबरमासः (हि.स.)। हिन्दीचलच्चित्र-जगतोऽन्यः अपि अमूल्यः सितारा लोकात् गतः। नवत्यधिकाष्टवर्षीयवयसा दिग्गजः अभिनायकः धर्मेन्द्रः दिवंगतः, येन समग्रे बोलिवुड्-वर्तुले शोकलहरिः प्रवृत्ता। दीर्घकालात् तस्य आरोग्यं दूषितम् आसीत्, उपचाराः अपि प
अमिताभ बच्चन, आमिर खान - फोटो सोर्स एक्स


मुंबई, 24 नवंबरमासः (हि.स.)। हिन्दीचलच्चित्र-जगतोऽन्यः अपि अमूल्यः सितारा लोकात् गतः। नवत्यधिकाष्टवर्षीयवयसा दिग्गजः अभिनायकः धर्मेन्द्रः दिवंगतः, येन समग्रे बोलिवुड्-वर्तुले शोकलहरिः प्रवृत्ता। दीर्घकालात् तस्य आरोग्यं दूषितम् आसीत्, उपचाराः अपि प्रवृत्ताः। सोमवासरस्य प्रभाते एव सः अन्तिमश्वासं दत्तवान्।

धर्मेन्द्रस्य पार्थिवं शरीरं मुम्बय्याः विले-पार्ले-स्थितस्य श्मशानघाटकं नीतम्, यत्र तस्य अन्त्येष्टिः कृता। तस्मै श्रद्धाञ्जलिं दातुं परिवारस्य सह चलचित्र-जगतस्य महान्तः सिताराः अपि तत्र समायाताः।

हेमामालिनी–ईषादेओलयोः अन्तिमविदायाम् उपस्थितिः

धर्मेन्द्रस्य द्वितीया पत्नी हेमामालिनी श्वेतवस्त्रं परिधाय तं अन्तिमवारं द्रष्टुं श्मशानघाटकं प्राप्ता। तस्याः मुखे गहनं दुःखं स्पष्टरूपेण दृश्यते स्म। तस्य दुहिता ईषादेओल् अपि सह आगत्य पितरं प्रति अन्तिमां विदां दत्तवती।

मित्राणां महानटानां च आगमनम्

परिवारस्य भिन्नं तस्य जिगरी-मित्राः च महानटाः अपि तं प्रति श्रद्धाञ्जलिं दातुं आगतवन्तः। महानटः अमिताभबच्चन् तत्र समायातः, तेन सह पुत्रः अभिषेकबच्चन्। काजोल्, सलीमखानः, सलमान्खानः, आमिरखानः, अनिलकपूरः, संजयदत्तः, अक्षयकुमारः इत्यादयः अपि धर्मेन्द्रस्य अन्तिमदर्शनं कृत्वा नम्रतया श्रद्धां दत्तवन्तः। सर्वत्र गाम्भीर्यम् एव वाय्विव व्यवहृतम्, सर्वेषां नेत्रे निःश्रंस्रं बाष्पः।

फर्हानख़्तरस्य श्रद्धाञ्जलिः

धर्मेन्द्रस्य निधनं श्रुत्वा दुःखितः चलचित्रनिर्माता फर्हानख़्तरः स्वसामाजिकमाध्यमे लिखितवान् यत्“तस्य गमनं चलचित्र-जगतः कृते महान् अपूरणीयः क्षतिः। देओल-कुलाय दुःखसहनशक्तिर्भवतु।”तस्य वचनेषु धर्मेन्द्रप्रतिः सम्मानः श्रद्धा च स्पष्टतया द‍ृश्यमाना।

कपिलशर्मणो भावुकः संदेशः

हास्यकलाकारः कपिलशर्मा धर्मेन्द्रेण सह स्वचित्रं प्रकाशित्य लिखितवान् यत्“अलविदा धर्म-पाजी। भवतः गमनं महादुःखजनकं। इव मम द्वितीयवारं पिता नष्टः। यत् प्रेमा आशीर्वादं च यूयं मयि दत्तवन्तः, तदेव मम हृदये नित्यं स्थितम्। यूयं हृदयेषु स्थानं कियत् शीघ्रं कर्तुं शक्नुथ इति केनापि न ज्ञातम्। अस्माकं हृदये नित्यं स्थास्यथ। ईश्वरः भवतः चरणयोः स्थानं दद्यात्।”कपिलस्य एषः भावुकः संदेशः चाहकानां हृदयानि स्पृष्टवान्।

करीनाकपूरेण प्राचीनं छायाचित्रं प्रसारितम्

स्वस्व सामाजिकमञ्चेषु नाना-कलाकाराः निरन्तरं धर्मेन्द्रं स्मरन्तः सन्ति। अभिनेत्री करीनाकपूर्या अपि स्वस्य पितामहस्य राजकपूरस्य सह धर्मेन्द्रस्य किञ्चन दुर्लभं प्राचीनं चित्रं साझीकृतम्। सा लिखितवती—“सदा तेजस्विनः दिग्गजाः।”---------------

हिन्दुस्थान समाचार