उपराष्ट्रपतिः तथा देहली-राज्यस्य मुख्यमंत्री गुरुद्वारा रकाबगंज-साहिबे दर्शनं कृतवत्यौ
नवदेहली, 24 नवंबरमासः (हि.स.)। उपराष्ट्रपति सी.पी. राधाकृष्णेन अद्य अत्र स्थिते गुरुद्वारा रकाबगंज-साहिबे दर्शनं कृतम्। तेषां सह दिल्ली-राज्यस्य मुख्यमंत्री रेखा गुप्ताः अपि उपस्थिताः आसन्। मुख्यमंत्रीने एक्स-पोस्ट् माध्यमेन एतां सूचनां सार्वजनिकं
उपराष्ट्रपति सीपी राधाकृष्णन के साथ गुरुद्वारा रकाबगंज साहिब में दर्शन करती मुख्यमंत्री रेखा गुप्ता


नवदेहली, 24 नवंबरमासः (हि.स.)। उपराष्ट्रपति सी.पी. राधाकृष्णेन अद्य अत्र स्थिते गुरुद्वारा रकाबगंज-साहिबे दर्शनं कृतम्। तेषां सह दिल्ली-राज्यस्य मुख्यमंत्री रेखा गुप्ताः अपि उपस्थिताः आसन्।

मुख्यमंत्रीने एक्स-पोस्ट् माध्यमेन एतां सूचनां सार्वजनिकं कृतवती। सा उवाच यत् एषः एव पवित्रः स्थलः यत्र धर्मस्य, मानवतायाः च आस्थायाः रक्षणार्थं परम-त्यागं कृत्वा श्री-गुरुतेगबहादुरसाहिबः स्वस्य पार्थिव शरीरस्य अन्तिमसंस्कारं कृतवान्। सा अपि उवाच यत् गुरु-साहिबस्य अद्वितीयः सन्देशः अस्मान् सततं प्रेरयति यत् वयं सत्यानां पक्षे अडिगं स्थास्यामः, अत्याचारस्य विरुद्धं निर्भीकतया उभयेम, च प्रत्येकमानवस्य अधिकाराणां रक्षणाय सदा तत्पराः स्याम।

मुख्यमंत्री उवाच यत् दिल्ली-भूमिः सेवा, बलिदानं च सांस्कृतिक-परम्परायाः जीवित-साक्षी अस्ति। अस्मिन् अवसरे देहली-राज्यस्य पर्यावरणमन्त्री मनजिंदर-सिंह-सिरसा च सिखसंप्रदायस्य बहवः गण्यमान्याः अपि उपस्थिताः आसन्।

-----------

हिन्दुस्थान समाचार / अंशु गुप्ता