इतिहासस्य पृष्ठेषु 25 नवंबर : मालेग्रामप्रकरणे मकोकान्यायालयो महाराष्ट्रसर्वकारं संगृहीतवान्
२००८ तमे वर्षे अद्यतन दिवसे मालेगाँव–विस्फोट–विषये नवोदितं वळनम् अभवत्, यदा साध्वी प्रज्ञा ठाकुर, लेफ्टेनैण्ट् कर्नल् श्रीकान्त् पुरोहित् तथा अन्ये आरोपिताः महाराष्ट्र-एटीएस इत्यस्य विरुद्धं दैहिक-मानसिक-यातनायाḥ गम्भीरान् आरोपान् न्यायालयस्य समक्ष
प्रज्ञा सिंह ठाकुर और लेफ्टिनेंट कर्नल प्रसाद पुरोहित। फोटो - इंटरनेट मीडिया


२००८ तमे वर्षे अद्यतन दिवसे मालेगाँव–विस्फोट–विषये नवोदितं वळनम् अभवत्, यदा साध्वी प्रज्ञा ठाकुर, लेफ्टेनैण्ट् कर्नल् श्रीकान्त् पुरोहित् तथा अन्ये आरोपिताः महाराष्ट्र-एटीएस इत्यस्य विरुद्धं दैहिक-मानसिक-यातनायाḥ गम्भीरान् आरोपान् न्यायालयस्य समक्षम् उपनयामासुः। ते आरोपिताः अवदन् यत् पूच्छकक्रमे तेषां प्रति दाबेन वक्तव्यं गृहीतम्, तथा च तेषु अमानुषव्यवहारः कृतः।

एतेषां आरोपाणां गाम्भीर्यं दृष्ट्वा मकोका-न्यायालयेन महाराष्ट्र-सरकारात् विस्तीर्णं प्रत्युत्तरं याचितम्। न्यायालयेन पृष्टं यत् — “किम् अन्वेषणकाले काचित् अतिक्रूरता जाताऽस्ति? यदि जाता, तस्य दायित्वं कस्य?” इति।

एषः न्यायालयस्य हस्तक्षेपः अन्वेषणस्य पारदर्शितां तथा आरोपितानां संवैधानिकाधिकाररक्षणं प्रति अत्यन्तं महत्वपूर्णः अभवत्।

मालेगाँव-विस्फोट-विषयः तदा राष्ट्रस्तरीयचर्चायाḥ केन्द्रभूतः आसीत्, यतोऽत्र प्रथमवारं कथितस्य “हिन्दू-आतङ्कवादस्य” नामानि प्रकटितानि। एतेषां प्रताड़नाऽभियोगानां प्रस्तुतिः अन्वेषणसंस्थानाṃ कार्यपद्धतिषु गम्भीरान् प्रश्नान् उद्भावयामास।

न्यायालयस्य निर्णयः आसीत् — “न कापि अन्वेषणसंस्था विधेः उपरि स्थितुं शक्नोति; न्यायिकनिग्रहः आवश्यकः।”

---

महत्त्वपूर्ण घटनाचक्रः

१६६७ — रशियस्य उत्तरी-कॉकसस् प्रदेशे सेमाखा-नाम्नि भीषणभूकम्पे ८० सहस्राणि जनाः मृताः।

१७४४ — ऑस्ट्रिया-सेनया पराग्वे-देशीयेषु यहूदीषु प्राणहानिकारि आक्रमणम्।

१७५८ — ब्रिटेनदेशेन फ्रांसदेशस्य ड्यूक्वीसन् दुर्गः अधिकारितः।

१८६६ — इलाहाबाद-उच्च-न्यायालयस्य उद्घाटनम्।

१८६७ — अल्फ्रेड् नोबेल् द्वारा डायनामाइट्-नवप्रयोगस्य पेटन्ट् प्राप्तम्।

१९३० — जापानदेशे एका दिने ६९० भूकम्पस्पन्दनानि लिपिबद्धानि।

१९३६ — जर्मनी-जापानयोः मध्ये कोमिन्टर्न्-विरोधि संधिः।

१९३७ — पेरिस्-नगरस्थे विश्व-मेले समापनम्।

१९४८ — भारतसैन्ये राष्ट्रीय-कैडेट्-कोर (NCC) संस्थापनम्।

१९४९ — स्वतन्त्रभारतीयसंविधानस्य तदा अध्यक्षेन स्वहस्ताक्षरैः तत्क्षणात् प्रवर्तनम्।

१९५१ — अमेरिकायाः अल्बामा-प्रान्ते रेल्-दुर्घटनायां १७ जनाः मृताः।

१९५२ — जॉर्ज् मेनाय ऑस्ट्रेलियन्-फुट्बॉल्-लीगस्य अध्यक्षः नियुक्तः।

१९६० —भारतदेशे प्रथमवारं एसटीडी-दूरभाषव्यवस्था कानपुर-लखनऊ मध्ये परीक्षणम्।

१९७४ — संयुक्त-राष्ट्र-पूर्व-महासचिवः ऊ थाँट् बर्मायां निधनम्।

१९९८ — पाकिस्तानदेशेन “भक्तर-शिकन” इति नूतनं टैंक-भेदी-प्रक्षेपास्त्रं सफलता परीक्षणम्।

२००१ — आई.सी.सी. द्वारा भारतस्य निलम्बनस्य चेतावनी।

२००१ — बेनज़ीर-भुट्टो दिल्लीमध्ये प्रधानमन्त्रिणा अटलबिहारी-वाजपेयीना सह मिलितवती।

२००२ — लुसियो गुटेरेज़् इक्वाडोरस्य राष्ट्रपतिः निर्वाचितः।

२००४ — परवेज्-मुशर्रफस्य कश्मीर-सूत्रं पाक-कश्मीर-समित्या निरस्तम्।

२००६ — कोलंबो-सरकार भारतीय-पंचायती-मॉडलस्य अध्ययनम् आरब्धवती।

२००७ — पाकिस्तानस्य आमचुनायने बेनज़ीर-भुट्टो लरकानात् नामनिर्देशनं समर्पितवती।

२००८ — (उक्तम्) मालेगाँव-विस्फोट-विषये प्रताड़नाऽभियोगानिमित्तं न्यायालयेन महाराष्ट्र-सरकारात् स्पष्टीकरणम्।

२००८ — बस्तर-जनपदे नक्सलैः बारूदि-सुरङ्ग-विस्फोटेन ७ पुलिस-जवानाः शहीदाः।

२०१२ — नाइजीरिया-देशे गिरिजाघरस्य समीपे द्वौ कार्-विस्फोटौ — ११ मृताः, ३० घायिताः।

२०१३ — इराक्-राजधानी-बगदाद्-कैफे-विस्फोटे १७ मृताः, ३७ आहताः।

---

जन्माः

१८७२ — कृष्णजी प्रभाकर खाडिलकरः, विख्यातः मराठी-नाटककारः।

१८७९ — टी. एल्. वासवानी, लेखकः, शिक्षाविद्, संस्कृति-प्रचारकः।

१८९० — राधेश्याम-कथावाचकः, हिन्दी-नाटककारः।

१८९० — सुनीत कुमार चटर्जी, भाषाविद् व साहित्यकारः।

१८९४ — दीप नारायण सिंहः, बिहारस्य द्वितीयः मुख्यमन्त्री।

१८९८ — देवकी बोसः, प्रसिद्धः चलचित्र-निर्देशकः।

१९२४ — रघुनन्दन स्वरूप पाठकः, भारतस्य अष्टादशमः मुख्य-न्यायाधीशः।

१९२६ — रंगनाथ मिश्रः, एकविंशतितमः मुख्य-न्यायाधीशः।

१९४८ — वीरेन्द्र हेग्डे, परोपकारी पुरुषः।

१९५३ — राधाकृष्ण माथुरः, लद्दाखस्य प्रथमः उपराज्यपालः।

१९६३ — अरविन्द कुमार शर्मा, लोकसभा-सदस्यः।

१९७१ — बिप्लव कुमार देबः, राजनीतिज्ञः।

१९८२ — झूलन गोस्वामी, भारतीयस्त्री-क्रिकेट-खिलाड़ी।

---

निधनम्

१९७४ — ऊ थाँट्, संयुक्त-राष्ट्रस्य तृतीयः महासचिवः।

१९७५ — चन्दूलाल शाहः, विख्यातः चलचित्र-निर्माता-निर्देशकः।

१९८१ — आर. सी. बोरालः, प्रसिद्धः संगीतकारः।

१९८४ — यशवंतराव् चव्हाणः, भारतस्य पञ्चमः उपप्रधानमन्त्री।

१९८७ — मेजर् रामास्वामी परमेस्वरन्, परमवीर-चक्र-सम्मानितः।

१९९० — आर. वी. एस्. पेरी शास्त्री, भूतपूर्व-मुख्य-निर्वाचन- आयुक्तः।

२०१४ — सितारा देवी, प्रख्यातः कथक-नर्तकी।

२०२० — अहमद पटेलः, वरिष्ठः राजनेता।

---

महत्त्वपूर्ण दिवसाः

राष्ट्रीय-एकता-दिवसः (सप्ताहः)

विश्व-मांसाहार-रहित-दिवसः

---

हिन्दुस्थान समाचार