चलचित्रस्य अभिनेतरि धर्मेंद्रे निधने भाजपा प्रकटितवती शोकम्
नव दिल्ली, 24 नवंबरमासः (हि.स.)। भारतीयजनतापक्षेण चलचित्र-नटस्य धर्मेन्द्रस्य निधनम् उपलक्ष्य शोकः व्यक्तः कृतः तथा एतत् भारतीय-चलच्चित्र-जगतः कला-जगतश्च अपूरणीय-क्षतिरिति निर्दिष्टम्। भाजपा-अध्यक्षः जे.पी. नड्डा स्वस्य “एक्स्” इति सामाजिक-माध्यम
अभिनेता धर्मेंद्र


नव दिल्ली, 24 नवंबरमासः (हि.स.)।

भारतीयजनतापक्षेण चलचित्र-नटस्य धर्मेन्द्रस्य निधनम् उपलक्ष्य शोकः व्यक्तः कृतः तथा एतत् भारतीय-चलच्चित्र-जगतः कला-जगतश्च अपूरणीय-क्षतिरिति निर्दिष्टम्। भाजपा-अध्यक्षः जे.पी. नड्डा स्वस्य “एक्स्” इति सामाजिक-माध्यमे लिखिते शोक-संदेशे अवदत् यत्“प्रख्यातः अभिनायकः धर्मेन्द्रः स्वस्य प्रभावी-अभिनयेन चलच्चित्र-प्रेमिणां हृदयेषु अमिटं चिह्नं कृतवान्। तस्य सरलता जीवन्त-अभिनयश्च दशकीयुगपर्यन्तं देशस्य विदेशस्य च कला-रसिकानां हृदयेषु राज्यं कृतवन्तौ। अस्मिन् दुष्करकाले मम गम्भीराः संवेदनाः शोकाकुल-परिवारस्य तस्य चाहकानां च सह भवन्तु। ईश्वरं प्रार्थये—दिवंगतात्मनः श्रीचरणयोः स्थानं दद्यात्, शोकाकुलानां बान्धवानां च दुःखसहनशक्तिं प्रदद्यात्। ॐ शान्तिः।”

भाजपाप्रवक्त्रा डॉ. सुधांशु त्रिवेदीना उक्तं यत् “अद्य भारतीय-चलच्चित्रस्य तेषु नित्य-नवोदय-नायकेषु एकः, येन समीपेण त्रिसन्ततिपर्यन्तं भारतीय-चलच्चित्रे भारतीय-परिवेशं विशुद्ध-भारतीय-चिन्तनं च उत्कटेन जीवनेन प्रस्तुतं कृतम्, तथा यः अस्माकं स्मृति-पटले त्रिसन्ततिपर्यन्तं पृथगवकाशं स्थापयितुं सफलः अभवत्—एवं धर्मसिंह-देओलः, ये धर्मेन्द्र-जी इति अस्माकं मानसपटलम् अधिष्ठितवन्तः, एवं च भाजपा-पूर्व-सांसदपि अभवन्।

धर्मेन्द्र-जेनेस्मिन् भारतीयकला-चलच्चित्र-जगति च तेन दत्तं अद्वितीयम् अविस्मरणीयं च योगदानं स्मरामः, तस्मै श्रद्धाञ्जलिं दद्मः।”

-------------

हिन्दुस्थान समाचार