Enter your Email Address to subscribe to our newsletters

जिनेवा, 24 नवंबरमासः (हि.स.)।
अमेरिकीय-विदेशमन्त्री मार्को रुबियो नाम रविवासरे स्विट्ज़रलैण्डस्य जेनेवा–नगरि स्थितेषु अमेरिकीय–यूक्रेनीय-अधिकाऱ्योरन्तरं यूक्रेनदेशे युद्धनिरोधाय सम्पन्नां वार्तां सार्थकां महत्त्वपूर्णां च इति अभ्यधात्।
रुबियो प्रथमचरणस्य चर्चायाः अनन्तरं अवदत्—“एषा अद्यावधि सर्वोत्कृष्टा प्रयत्नेति।”
सीएनएन-वार्तायाः अनुसारं रुबियो अवदत् यत् राष्ट्रपतिना डोनाल्ड् ट्रम्प-नाम्ना प्रस्तुतः अष्टाविंशति-बिंदुयुक्तः शान्ति-प्रस्तावः किञ्चित् परिवर्तितः। सः परिवर्तनः यूक्रेन-रूसयोः उभयोः अपि सम्मतेः भवेत्।
रविवासरे श्वेतगृहे अभ्यधात्—यूक्रेनदेशः मन्यते यत् शान्ति-प्रस्तावे कृताः परिवर्तनाः तेषां राष्ट्रियहितान् रक्षन्ति।
यूक्रेनस्य अध्यक्षः व्लादिमीरः जेलेंस्की अपि आशां प्रादर्शयत् यत् संवादा उत्तमानि फलानि प्रति अग्रे गच्छन्ति। टेलिग्राम-नाम्नि पोषिते विडियो-सन्देशे सः अवदत्—“बहु किंचित् परिवर्तते। वयं युद्धस्य समाप्तये आवश्यकेषु क्रमेṣu सत्येन प्रयुञ्ज्महे।”
जेलेंस्किनः मुख्यमन्त्री एंड्री यरमक-नामाऽपि जेनेवा–चर्चां सफलाम् इति मत्वा ट्रम्पस्य प्रयासानां प्रति कृतज्ञतां प्रकटयत्।
श्वेतगृहस्य जेलेंस्किनः च संयुक्त-वक्तव्ये अपि जेनेवा–वार्ता अतीव उपादेय इति निर्दिष्टा। वक्तव्ये अमेरिका–राष्ट्रस्य ट्रम्पस्य च सतत-प्रयत्नानां प्रति धन्यवादः अपि उक्तः।
एतेषु मध्ये ट्रम्प-नाम राष्ट्रपतिः कीव्-नगरं प्रति उक्तवान् यत् प्रस्तावस्य स्वीकृत्यै गुरुवार-यावत् समयः दत्तः।
जेनेवा–स्थले रुबियो ट्रम्पस्य विशेष-दूतः स्टीव् विटकॉफ्, आर्मी–सचिवः डैन् ड्रिस्कॉल् तथा अन्ये बहवः अधिकाऱ्यः इत्यैः सह यूक्रेनीय–प्रतिनिधिमण्डलेन सह बैठकाम् अकरोत्।
जर्मनी-देशस्य चान्सलरः फ्रेडरिक् मर्ज् अभ्यधात्—“ट्रम्पस्य निश्चितकालस्य अन्ते कश्चन सहमतिकर्म न भविष्यतीति मम संशयः।”
एतेषु मध्ये अमेरिकीयः कश्चन अधिकारी अवदत्—“प्रस्तावस्य विषये रशियादेशस्य प्रतिनिधिमण्डलेन सह पृथक्क्रमेण बैठकः शीघ्रं भविष्यति।”
रूसदेशस्य अध्यक्षः व्लादिमीरः पुतिन् अपि उक्तवान्—“अयं प्रस्तावः शान्ति–सन्धेः आधारः भवितुं शक्नोति” इति।
---------------
हिन्दुस्थान समाचार