देश-विदेशयोः चलचित्रनिर्मातारः उत्तराखंडे चलचित्रांकनाय अदर्शयन् रुचिम्
-विश्व प्रसिद्ध नंदादेवी राजजात यात्रायाः विषये दत्ता सूचना देहरादूनम्, 24 नवंबरमासः (हि.स.)। उत्तराखण्ड-चलच्चित्र-विकास-परिषदः संयुक्त-मुख्य-कार्यकारी-अधिकारी तथा नोडल्-अधिकारी डॉ॰ नितिन-उपाध्यायः अवदत् यत् देश–विदेशेषु स्थितैः चलच्चित्र-निर्मातृ
गोवा में आयोजित 56 वें आईएफएफआई वेव्स फिल्म बाजार में उत्तराखंड फिल्म विकास परिषद के संयुक्त मुख्यकार्यकारी अधिकारी एवं नोडल अधिकारी डॉ. नितिन उपाध्याय सहित अन्य।


-विश्व प्रसिद्ध नंदादेवी राजजात यात्रायाः विषये दत्ता सूचना

देहरादूनम्, 24 नवंबरमासः (हि.स.)। उत्तराखण्ड-चलच्चित्र-विकास-परिषदः संयुक्त-मुख्य-कार्यकारी-अधिकारी तथा नोडल्-अधिकारी डॉ॰ नितिन-उपाध्यायः अवदत् यत् देश–विदेशेषु स्थितैः चलच्चित्र-निर्मातृभिः निर्देशकैश्च उत्तराखण्डे विविध-भाषासु चलच्चित्र-चित्रणाय महती रुचिः प्रदर्शिता। चित्रपट-वृत्त्यां सम्बद्धेभ्यः जनाभ्यः राज्यस्य चलचित्र-नीतेः विषये विस्तृतः परिचयः दत्तः। तेषाम् इयं अपि जानकारी दत्ता यत् विश्वप्रसिद्धा नन्दादेवी-राजजात-यात्रा कियत् ऐतिहासिक-सांस्कृतिक-महत्त्वं वहति।

नोडल्-अधिकारिणा डॉ॰ उपाध्यायेन प्रकाशिते वक्तव्ये उक्तं यत् गोवायाम् २० नवेम्बर् तः २४ नवेम्बर् यावत् आयोजिते ५६ तम भारतीय-अन्तर्राष्ट्रीय-चलच्चित्र-महोत्सवे (IFFI) अन्तर्गतं वेव्स् फिल्म्-बजार् २०२५ नामकायां प्रदर्शने उत्तराखण्ड-पवेलियनः चलच्चित्र-निर्मातृणां निर्देशकाणां च प्रमुखं आकर्षण-केंद्रं जातम्।

उत्तराखण्ड-पवेलियने देश–विदेशात् आगतैः चलच्चित्र-निर्मातृभिः निर्देशकैश्च राज्यस्य चलचित्र-नीतेः विषये विस्तृतमाधिकारिकं ज्ञानं प्राप्तम्। बंगाली, तमिल्, मलयालम्, गुजराती, मराठी इत्यादि-भाषासु चलच्चित्र-निर्मातृभिः अपि उत्तराखण्डे चित्रण-कर्मणि रुचिः प्रकटिता।

ते अवदन्—यत् राज्य-सरकारा द्वारा प्रदानाः सुविधाः सहयोगः च प्रशंसार्हौ स्तः। बहवः विदेशी-चलच्चित्र-निर्मातृ–निर्देशकाः उत्तराखण्डे चित्रणं कर्तुम् सहमतीम् अपि दत्तवन्तः।

तथैव उपाध्यायः अवदत्—यत् आगामिवर्षे २०२६ तमे वर्षे भविष्यन्त्या राजजात-यात्रायाः विषये अपि चलच्चित्र-निर्मातृभ्यः सूचना दत्ता। अनेकाः विदेशी-फिल्म्-मेकराः अनेन सम्बन्धेन डॉक्युमेण्ट्री-चित्रणाय इच्छाम् अपि प्रकाशितवन्तः।

डॉ॰ उपाध्यायः अवदत् यत् मुख्यमंत्री-पुष्करसिंह-धामी-आदेशस्य एव फलम् अस्ति यत् अद्य उत्तराखण्डस्य चलचित्र-नीतिः राष्ट्रे विदेशेषु च प्रशंसां प्राप्नोति।

उत्तराखण्ड-पवेलियने आस्ट्रेलियायाः फिल्म्-मेकर् सुवीम् ग्राहम् अवदत् यत् आगामि-फेब्रुवरी-मासे स्वस्य उत्तराखण्ड-भ्रमण-काले सा विभिन्नानि चलचित्रांकन-स्थानानि द्रष्टुम् आगमिष्यति।

तथैव फिल्म्-आर्ट्–हाङ्काङ्ग्, फिनलैण्ड्–वेगा, रूस्, राज्य-सीनेमा-केन्द्र–किर्गिस्तान्, जे‍ट्रो–जापान, न्यूजीलैण्ड् फिल्म्-कमिशन्, शून्य-गुरुत्वाकर्षण-चित्र इत्यस्य प्रतिनिधयः अपि राज्यस्य चलचित्र-नीतेः विषये जानकारीम् अलभन्त।

अन्ताराष्ट्रिय-चलच्चित्र-निर्माता, बॉम्बे-बर्लिन् फिल्म्-प्रोडक्शन्स् (BBFP) इत्यस्य CEO अर्फी-लांबा नामकः अपि राज्यस्य चलचित्र-नीतेः प्रशंसां कृतवान्। सः अवदत्—यत् तस्य प्रयत्नः भविष्यति—यत् विदेशी चलच्चित्र-निर्मातॄन् उत्तराखण्डं प्रति आनयेत्।

केन्द्रीय-सूचना-मन्त्रालयस्य डिरेक्टर्-फिल्म्स् राजेशकुमार-शर्मा तस्य दलस्य च उत्तराखण्ड-पवेलियनम् अवलोक्य राज्य-सरकारस्य चलचित्र-नीतेः प्रशंसां कृतवन्तः।

---

हिन्दुस्थान समाचार