Enter your Email Address to subscribe to our newsletters




बीरभूमः, 24 नवम्बरमासः (हि. स.)।
भारतीय-प्रौद्योगिकी-संस्थानम् (आईआईटी) खड्गपुरम् स्वस्य प्लैटिनम्-जुबिली-समारोहस्य अवसरि स्वीयस्य गौरवगाथायाः अन्यं स्वर्ण-अध्यायम् अलिखन् इंडिया-पोस्ट्-द्वारा निर्गतस्य विशेष-स्मारकपत्रालयचिटिकायाः लोकार्पणं कृतवद्। एषः भव्यः कार्यक्रमः श्रीनिकेतनस्य सांस्कृतिक-महत्त्वेन समृद्धे रंगबितान-पर्यटन-परिसरे आयोजितः, यत्र आईआईटी-खड्गपुरस्य पञ्चसप्ततिवर्षपर्यन्तं शैक्षणिक-उत्कृष्टता, नवोन्मेषः, राष्ट्रे योगदानम् इत्येतानि विशेषतया प्रकाशितानि।
अस्मिन् ऐतिहासिके अवसरे अनेके विशिष्ट-अतिथयः उपस्थिताः आसन्—अन्तर्जालेन केंद्रीय-शिक्षा-राज्यमन्त्री सुकान्तः मजुमदारः, अमेरिकादेशस्य महावाणिज्यदूतिका कैथी गाइल्स्–डियाज्, आईआईटी-खड्गपुर-शासन-परिषदः अध्यक्षः टी.वी. नरेंद्रन्, संस्थानस्य निदेशकः प्रो सुमनः चक्रवर्ती, पश्चिमबङ्गस्य मुख्य-डाकाध्यक्षः अशोकः कुमारः, आईआईटी-खड्गपुर-फाउण्डेशन् अमेरिका-प्रमुखः डॉ॰ अशोकः देयसारकरः, तथा इंडिया-पोस्ट् एवं संस्थानस्य वरिष्ठ-अधिकारीणः अपि सन्निहिताः।
आईआईटी-खड्गपुरस्य आधारशिला ऐतिहासिके हिज्ली-डिटेन्शन-कैम्प् इत्यत्र स्थापिताऽभवत्, तदनन्तरं च एषा संस्था “आईआईटी-ऑफ्-फर्स्ट्स्” इति जागतिक-ख्यातिं प्राप्तवती। निर्गतं स्मारक-डाक-टिकटं तस्याः परिवर्तनकारी-यात्रायाः, नवोन्मेष-परम्परायाः, राष्ट्र-निर्माणे योगदानस्य च प्रतीकं वर्तते।
इंडियाप्रेषणपरम्पराम् अनुरूपम् एतत् डाक-टिकटं राष्ट्रस्य १,६४,९८७ डाक-कार्यालयेषु एककालमेव लोकार्पितम्, यतः संस्थानस्य राष्ट्रव्यापि-सम्मानस्य नागरिकैः सह गाढ-संबन्धस्य च संदेशः प्रसारितः।
डाक-टिकटानि केवलं सञ्चार-मार्गाः न, किंतु राष्ट्रस्य स्मृतयः एव—इदं विशेष-टिकटं आईआईटी-खड्गपुरस्य विरासतं नित्यं पावनां करोति।
कार्यक्रमे आईआईटी-खड्गपुरेण ह्यूस्टन्, अमेरिका (यूएसए) मध्ये प्रस्तावितस्य रणनीतिक-आउटरीच-उपक्रमस्य विषये चर्चाः अपि आरब्धाः। आईआईटी-खड्गपुर-फाउण्डेशन्-अमेरिका तथा डॉ॰ अशोक-देयसारकरस्य सहयोगेन—वैश्विक-शैक्षणिक-अनुसन्धान-सहकारस्य विस्तारः, नवोन्मेष–स्टार्टअप्-परिसरणस्य सुदृढीकरणम्, वैज्ञानिक–सांस्कृतिक-आदानप्रदानस्य रूपरेखा, उद्योग–पूर्व-छात्र-सहभागस्य नूतन आयामाः, अन्तरराष्ट्रीय-उपलब्धतेः दीर्घकालिकः रणनीतिकः मार्गमानचित्रः—इत्याङ्गानि चर्चायाः केन्द्रबिन्दवः आसन्।
गुरुदेव-रवीन्द्रनाथ-टैगोर-परिकल्पितं श्रीनिकेतनं भारतीय-सांस्कृतिक–बौद्धिक-धरोहरायाः प्रतीकम्। अत्र कार्यक्रमस्य आयोजनस्य संदेशः—यत् आईआईटी-खड्गपुरं भारतीय-ज्ञान-परम्परा तथा आधुनिक-नवोन्मेषयोः समन्वय-केंद्रं, तस्य शैक्षणिक-दर्शनं टैगोरस्य समग्र-शिक्षा-सिद्धान्तैः सह गाढं सम्बद्धम्, विज्ञान–शिक्षा–अनुसन्धान-क्षेत्रेषु बङ्गालस्य ऐतिहासिक-योगदानस्य सम्मानः च।
प्रोफेसरः सुमनः चक्रवर्ती अवदत्—“स्मारकपत्रालयचिटिकायाः लोकार्पणम् आईआईटी-खड्गपुर-समुदायस्य गौरवस्य महत् क्षणम्। एतत् अस्माकं यात्रायाः, उपलब्धीनां, भविष्ये भारतस्य विश्वासस्य च प्रतीकम्। ह्यूस्टन्-उपक्रमस्य चर्चाः वैश्विक-सहभागितायाः नवीन-अध्यायस्य आरम्भः।”
केंद्रीय-शिक्षा-राज्यमन्त्री सुकान्तः मजुमदारः उवाच—“आईआईटी-खड्गपुरस्य प्लैटिनम्-जुबिली राष्ट्र-निर्माणस्य पञ्चसप्ततिवर्षीय-गाथा। एतत् स्मारक-टिकटं तस्य गौरवमय-निक्षेपस्य सम्मानः। ह्यूस्टन्-आउटरीच्-उद्यमः संस्थानस्य वैश्विक-नेतृत्व-क्षमतां अधिकं सुदृढं करिष्यति।”
अमेरिकी-महावाणिज्यदूतिका कैथी गाइल्स्–डियाज् अवदत्—“आईआईटी-खड्गपुरस्य ह्यूस्टन्-आउटरीच-केन्द्रस्य योजना—अमेरिका–भारतयोः वैज्ञानिक–प्रौद्योगिक–नवोन्मेष-क्षेत्रेषु सहकारिता अधिकतरं दृढीकुर्यात्—विशेषतः तस्मिन् काले, यदा वैश्विक-स्पर्धा तीव्रा वर्धते।”
वर्षे १९५१ देशस्य प्रथम-आईआईटी-रूपेण स्थापितं आईआईटी-खड्गपुरं सप्तदशाधिक-शताब्दीयकालं यावत् शैक्षणिक-नेतृत्वस्य, अत्याधुनिक-अनुसन्धानस्य, नवोन्मेषस्य च मुख्य-स्तम्भरूपेण प्रतिष्ठितम्। विशाल-परिसरः, बहुविषयी-रचना, वैश्विक-दृष्टिः एतैः सहिता एषा संस्था निरन्तरं नूतननेतृत्त्व-गुणसम्पन्नाः प्रतिभाशालिनः जनान् विकसितवती।
---------------
हिन्दुस्थान समाचार