आईआईटी खड़गपुरम् अरचयत् इतिहासं, स्मारकपत्रालयचिटिकायाः लोकार्पणम्
बीरभूमः, 24 नवम्बरमासः (हि. स.)। भारतीय-प्रौद्योगिकी-संस्थानम् (आईआईटी) खड्गपुरम् स्वस्य प्लैटिनम्-जुबिली-समारोहस्य अवसरि स्वीयस्य गौरवगाथायाः अन्यं स्वर्ण-अध्यायम् अलिखन् इंडिया-पोस्ट्-द्वारा निर्गतस्य विशेष-स्मारकपत्रालयचिटिकायाः लोकार्पणं कृतव
आईआईटी खड़गपुर के 75 वर्ष स्मारक डाक टिकट जारी


आईआईटी खड़गपुर के 75 वर्ष स्मारक डाक टिकट जारी


आईआईटी खड़गपुर के 75 वर्ष स्मारक डाक टिकट जारी


आईआईटी खड़गपुर के 75 वर्ष स्मारक डाक टिकट जारी


बीरभूमः, 24 नवम्बरमासः (हि. स.)।

भारतीय-प्रौद्योगिकी-संस्थानम् (आईआईटी) खड्गपुरम् स्वस्य प्लैटिनम्-जुबिली-समारोहस्य अवसरि स्वीयस्य गौरवगाथायाः अन्यं स्वर्ण-अध्यायम् अलिखन् इंडिया-पोस्ट्-द्वारा निर्गतस्य विशेष-स्मारकपत्रालयचिटिकायाः लोकार्पणं कृतवद्। एषः भव्यः कार्यक्रमः श्रीनिकेतनस्य सांस्कृतिक-महत्त्वेन समृद्धे रंगबितान-पर्यटन-परिसरे आयोजितः, यत्र आईआईटी-खड्गपुरस्य पञ्चसप्ततिवर्षपर्यन्तं शैक्षणिक-उत्कृष्टता, नवोन्मेषः, राष्ट्रे योगदानम् इत्येतानि विशेषतया प्रकाशितानि।

अस्मिन् ऐतिहासिके अवसरे अनेके विशिष्ट-अतिथयः उपस्थिताः आसन्—अन्तर्जालेन केंद्रीय-शिक्षा-राज्यमन्त्री सुकान्तः मजुमदारः, अमेरिकादेशस्य महावाणिज्यदूतिका कैथी गाइल्स्–डियाज्, आईआईटी-खड्गपुर-शासन-परिषदः अध्यक्षः टी.वी. नरेंद्रन्, संस्थानस्य निदेशकः प्रो सुमनः चक्रवर्ती, पश्चिमबङ्गस्य मुख्य-डाकाध्यक्षः अशोकः कुमारः, आईआईटी-खड्गपुर-फाउण्डेशन् अमेरिका-प्रमुखः डॉ॰ अशोकः देयसारकरः, तथा इंडिया-पोस्ट् एवं संस्थानस्य वरिष्ठ-अधिकारीणः अपि सन्निहिताः।

आईआईटी-खड्गपुरस्य आधारशिला ऐतिहासिके हिज्ली-डिटेन्शन-कैम्प् इत्यत्र स्थापिताऽभवत्, तदनन्तरं च एषा संस्था “आईआईटी-ऑफ्-फर्स्ट्स्” इति जागतिक-ख्यातिं प्राप्तवती। निर्गतं स्मारक-डाक-टिकटं तस्याः परिवर्तनकारी-यात्रायाः, नवोन्मेष-परम्परायाः, राष्ट्र-निर्माणे योगदानस्य च प्रतीकं वर्तते।

इंडियाप्रेषणपरम्पराम् अनुरूपम् एतत् डाक-टिकटं राष्ट्रस्य १,६४,९८७ डाक-कार्यालयेषु एककालमेव लोकार्पितम्, यतः संस्थानस्य राष्ट्रव्यापि-सम्मानस्य नागरिकैः सह गाढ-संबन्धस्य च संदेशः प्रसारितः।

डाक-टिकटानि केवलं सञ्चार-मार्गाः न, किंतु राष्ट्रस्य स्मृतयः एव—इदं विशेष-टिकटं आईआईटी-खड्गपुरस्य विरासतं नित्यं पावनां करोति।

कार्यक्रमे आईआईटी-खड्गपुरेण ह्यूस्टन्, अमेरिका (यूएसए) मध्ये प्रस्तावितस्य रणनीतिक-आउटरीच-उपक्रमस्य विषये चर्चाः अपि आरब्धाः। आईआईटी-खड्गपुर-फाउण्डेशन्-अमेरिका तथा डॉ॰ अशोक-देयसारकरस्य सहयोगेन—वैश्विक-शैक्षणिक-अनुसन्धान-सहकारस्य विस्तारः, नवोन्मेष–स्टार्टअप्-परिसरणस्य सुदृढीकरणम्, वैज्ञानिक–सांस्कृतिक-आदानप्रदानस्य रूपरेखा, उद्योग–पूर्व-छात्र-सहभागस्य नूतन आयामाः, अन्तरराष्ट्रीय-उपलब्धतेः दीर्घकालिकः रणनीतिकः मार्गमानचित्रः—इत्याङ्गानि चर्चायाः केन्द्रबिन्दवः आसन्।

गुरुदेव-रवीन्द्रनाथ-टैगोर-परिकल्पितं श्रीनिकेतनं भारतीय-सांस्कृतिक–बौद्धिक-धरोहरायाः प्रतीकम्। अत्र कार्यक्रमस्य आयोजनस्य संदेशः—यत् आईआईटी-खड्गपुरं भारतीय-ज्ञान-परम्परा तथा आधुनिक-नवोन्मेषयोः समन्वय-केंद्रं, तस्य शैक्षणिक-दर्शनं टैगोरस्य समग्र-शिक्षा-सिद्धान्तैः सह गाढं सम्बद्धम्, विज्ञान–शिक्षा–अनुसन्धान-क्षेत्रेषु बङ्गालस्य ऐतिहासिक-योगदानस्य सम्मानः च।

प्रोफेसरः सुमनः चक्रवर्ती अवदत्—“स्मारकपत्रालयचिटिकायाः लोकार्पणम् आईआईटी-खड्गपुर-समुदायस्य गौरवस्य महत् क्षणम्। एतत् अस्माकं यात्रायाः, उपलब्धीनां, भविष्ये भारतस्य विश्वासस्य च प्रतीकम्। ह्यूस्टन्-उपक्रमस्य चर्चाः वैश्विक-सहभागितायाः नवीन-अध्यायस्य आरम्भः।”

केंद्रीय-शिक्षा-राज्यमन्त्री सुकान्तः मजुमदारः उवाच—“आईआईटी-खड्गपुरस्य प्लैटिनम्-जुबिली राष्ट्र-निर्माणस्य पञ्चसप्ततिवर्षीय-गाथा। एतत् स्मारक-टिकटं तस्य गौरवमय-निक्षेपस्य सम्मानः। ह्यूस्टन्-आउटरीच्-उद्यमः संस्थानस्य वैश्विक-नेतृत्व-क्षमतां अधिकं सुदृढं करिष्यति।”

अमेरिकी-महावाणिज्यदूतिका कैथी गाइल्स्–डियाज् अवदत्—“आईआईटी-खड्गपुरस्य ह्यूस्टन्-आउटरीच-केन्द्रस्य योजना—अमेरिका–भारतयोः वैज्ञानिक–प्रौद्योगिक–नवोन्मेष-क्षेत्रेषु सहकारिता अधिकतरं दृढीकुर्यात्—विशेषतः तस्मिन् काले, यदा वैश्विक-स्पर्धा तीव्रा वर्धते।”

वर्षे १९५१ देशस्य प्रथम-आईआईटी-रूपेण स्थापितं आईआईटी-खड्गपुरं सप्तदशाधिक-शताब्दीयकालं यावत् शैक्षणिक-नेतृत्वस्य, अत्याधुनिक-अनुसन्धानस्य, नवोन्मेषस्य च मुख्य-स्तम्भरूपेण प्रतिष्ठितम्। विशाल-परिसरः, बहुविषयी-रचना, वैश्विक-दृष्टिः एतैः सहिता एषा संस्था निरन्तरं नूतननेतृत्त्व-गुणसम्पन्नाः प्रतिभाशालिनः जनान् विकसितवती।

---------------

हिन्दुस्थान समाचार