पनडुब्बी-रोधी युद्धक ‘माहे’ भारतीय-नौसेनायां समाविष्टम्, पश्चिम-समुद्र-तटाय सः भविष्यति ‘साइलेंट् हण्टर्’ इति
सेनाध्यक्षः जनरल् उपेन्द्र-द्विवेदी महाशयः शिप्-ऑपरेशन्स् विषये सूचनां प्रदत्तवान्। नवदेहली, २४ नवम्बर (हि.स.)।पनडुब्बी-रोधी-युद्धपोत-जलयानं ‘माहे’ सोमवासरे भारतीय-नौसेनायाः अङ्गं जातम्। सेनाध्यक्षः जनरल् उपेन्द्र-द्विवेदी इदं जलयानं औपचारिकरूपेण
सेनाध्यक्ष जनरल उपेंद्र द्विवेदी आईएनएस माहे को समुद्री बेड़े में शामिल करते हुए


सेनाध्यक्षः जनरल् उपेन्द्र-द्विवेदी महाशयः शिप्-ऑपरेशन्स् विषये सूचनां प्रदत्तवान्।

नवदेहली, २४ नवम्बर (हि.स.)।पनडुब्बी-रोधी-युद्धपोत-जलयानं ‘माहे’ सोमवासरे भारतीय-नौसेनायाः अङ्गं जातम्। सेनाध्यक्षः जनरल् उपेन्द्र-द्विवेदी इदं जलयानं औपचारिकरूपेण समुद्री-बेडे समावेशितवन्तः। सेनाध्यक्षेन उक्तं यत् वयं लद्दाखतः हिन्द-महासागर-पर्यन्तं सूचना-युद्धात् आरभ्य संयुक्त-तर्क-कार्यपर्यन्तं सर्वत्र एकम् “ऑपरेशनल्-नेत्रम्” स्मः, ‘ऑपरेशन्-सिन्दूर’ तस्य समन्वयस्य उपयुक्तं दृष्टान्तम् आसीत्। एषः युद्धपोतः पश्चिम-समुद्र-तटे ‘साइलेंट्-हण्टर्’ इति रूपेण भारतस्य समुद्री-सीमानां सुरक्षा करिष्यति।

कोच्चिस्थे कोचीन्-शिपयार्ड्-लिमिटेड् (सीएसएल) इति संस्थायां निर्मितः माहे-श्रेणीस्य प्रथमः पनडुब्बी-रोधी-उथले-जलयान-युद्धकः (ASW–SWC) माहे अद्य मुम्बई-नौसेना-डॉकयार्ड् मध्ये सेनाध्यक्षेन समुद्री-बेडे समाविष्टः। एतत् नौसेनायाः नौकानां डिजाइन-निर्माणयोः भारतस्य आत्मनिर्भरता-चेष्टायाः अत्याधुनिकं प्रमाणम्। एतत् जलयानं लघु-स्वरूपं स्यात्, परन्तु शक्तियुतम्; चपलता–सटीकता–सहनशक्ति–एते गुणाः तस्य विशिष्टतां वर्धयन्ति, ये तटीय-क्षेत्रेषु प्रभुत्वं स्थापयितुं अत्यावश्यकाः मन्यन्ते।

सीएसएल-प्रवक्तृभिः उक्तं यत् अस्य निर्मितौ अधिकं ८०% स्वदेशी-सामग्री उपयुज्यते। मालाबार-तटे स्थितस्य ऐतिहासिकस्य तटीय-नगरस्य ‘माहे’ इत्यस्य नाम्ना अस्य नौकायाः नामकरणं कृतम्। अस्य शीर्षे ‘उरुमि’ इति कलारिपयट्टु-कलेः लचीला-खड्गः चिह्नीकृतः अस्ति, यः चपलता–सटीकता–घातकता च प्रतीकयति। माहे-जलावतरणं स्वदेशी-उथले-जल-युद्धक-यन्त्राणां नूतन-पीढ्या आगमनस्य द्योतकं भवति। अस्य जलयानस्य गतिः, सटीकता, सहनशक्ति च तटीय-प्रभुत्वस्य हेतु अत्यन्तम् उपयुक्ताः। अस्य फायर-पावर्, स्टेल्थ्, मोबिलिटी च मिलित्वा एतत् जलयानं पनडुब्बी-शिकारम्, तटीय-गश्तम्, भारतस्य समुद्री-मार्गाणां संरक्षणं च कर्तुं डिजाइन् कृतम्।

पश्चिम-नौसेना-कमान्डस्य फ्लैग्-ऑफिसर्-कमाण्डिंग्-इन्-चीफ् उप-नौसेनाध्यक्षः वाइस्-एडमिरल् कृष्ण-स्वामीनाथनस्य सन्निधौ सेनाध्यक्षः जनरल् द्विवेदी आईएनएस्-माहे इत्यस्य ‘गाइडेड् टूर्’ अकुर्वन्। तस्य ब्रिज्-उपरि नेतुं युद्धपोतस्य समग्र-ऑपरेशन्स् विषयकं विस्तीर्णं विवरणं दत्तम्, यस्यां उन्नत-पनडुब्बी-रोधी-युद्धक-क्षमताः अपि समाविष्टाः आसन्। सेनाध्यक्षेन उक्तं यत् वारफेयर्-शैलो–वाटर्–क्राफ्ट् नौसेनायाः सतत-परिवर्तनस्य द्योतकं यत् वह स्वयमेव स्व-समर-प्लेट्फॉर्म् डिजाइन-करोति, निर्माति च। युद्धपोत–पनडुब्बी–उन्नत–सोनार्–शस्त्र-तन्त्राणि च भारतीय-शिपयार्ड्, सार्वजनिक–निजी संस्थाः च राष्ट्रस्य औद्योगिक–प्रौद्योगिक–सामर्थ्यस्य जीवन्–साक्षिणः भवन्ति।

सेनाध्यक्षेन प्रोक्तं यत् कोचीन्-शिपयार्ड्-लिमिटेड् द्वारा आईएनएस्-माहे इत्यस्य सफल-सप्लाय् व्यावसायिकता-निष्ठायाः अद्वितीयं उदाहरणं। अद्य आरभ्य अस्य युद्धक-नौकायाः दायित्व-भारः अस्य कमाण्डिंग्-ऑफिसर् तथा कमीश्निंग्-क्रू इत्येतयोः कन्धयोः स्थाप्यते। ‘यूयं अस्य स्पिरिट्, अनुशासनम्, युद्ध-शक्ति-धारायाः रक्षकाः। राष्ट्रं शान्त्या निद्राम् आगच्छति, यतः यूयं जागरूकाः स्थ अस; भारतस्य तिरङ्गः समुद्रे उन्नतः पतिष्यति, यतः यूयं तस्य रक्षणं करिष्यथ।’

तेन उक्तं यत् समुद्रः–भूमिः–आकाशः इति परस्परम् एकं राष्ट्रिय-सुरक्षा-तन्त्रं निर्माति; सेना–नौसेना–वायुसेना च मिलित्वा भारतस्य सामरिक-ताक्तिक-पराक्रमस्य त्रिमूर्तिः भवति। बहु-डोमेन-ऑपरेशन्स्-युगे महासागर-गहनात् आरभ्य उच्चतम-आकाश-सीमा-पर्यन्तं एकत्र कार्य-क्षमता एव राष्ट्रस्य सुरक्षा-निर्णायकम् इति।

-----------

हिन्दुस्थान समाचार / ANSHU GUPTA