भारतदेशेन विश्वकौशल-एशियाप्रतियोगिता 2025 कृते त्रयविंशतिसदस्यक- दलस्य प्रेषणाय हरितध्वजः प्रदर्शितः
जयन्तः चौधरी भारतस्य प्रतिनिधित्वं करिष्यन्ति इति चीन-ताइपे-प्रदेशे एकविंशतौ कौशलेषु स्पर्धमानान् त्रयविंशतिं प्रतियोगिनः प्रेषितवान् नवदेहली, 24 नवंबरमासः (हि.स)। भारतदेशेन सोमवासरे चीन-ताइपे-प्रदेशे 27–29 नवम्बर 2025 पर्यन्त आयोजितव्यायाः विश्व
जयंत चौधरी ने विश्व कौशल एशिया प्रतियोगिता 2025 के 23 सदस्यीय दल को किया रवाना


जयन्तः चौधरी भारतस्य प्रतिनिधित्वं करिष्यन्ति इति चीन-ताइपे-प्रदेशे एकविंशतौ कौशलेषु स्पर्धमानान् त्रयविंशतिं प्रतियोगिनः प्रेषितवान्

नवदेहली, 24 नवंबरमासः (हि.स)। भारतदेशेन सोमवासरे चीन-ताइपे-प्रदेशे 27–29 नवम्बर 2025 पर्यन्त आयोजितव्यायाः विश्व-कौशल-एशिया-प्रतियोगितायाः (डब्ल्यू॰एस॰ए॰सी॰) 2025 कृते त्रयविंशतिसदस्यकस्य दलस्य प्रेषणाय हरितध्वजः प्रदर्श्य प्रेषणम् कृतम्।

कौशल-विकास-उद्यमिता-मन्त्रालयस्य अनुसारं केन्द्रिय-कौशल-विकास-उद्यमिता-राज्यमन्त्री (स्वतन्त्र-प्रभार) जयन्तः चौधरी मुख्य-अतिथिरूपेण कार्यक्रमे सहभागी अभवत्। अस्मिन् अवसरि समारोहे एम॰एस॰डी॰ई॰-इत्यस्य सचिव देबाश्री मुखर्जी, वरिष्ठ-आर्थिक-उपदेष्टा ज्ञान-भूषण, एम॰एस॰डी॰ई॰ इत्यस्य प्रतिनिधयः तथा अनुभवी-अभिनेता सुदेश- बेरी अपि उपस्थिताः आसन्, ये सर्वे प्रेरणादायिभिः सन्देशैः प्रतियोगिनः प्रोत्साहितवन्तः।

एम॰एस॰डी॰ई॰ उवाच यत् अद्यप्रथमवारम् भारतदेशः वर्ल्ड-स्किल्स-एशिया-नाम्नि मंचे भागग्रहणं करिष्यति, अनेन एषः कार्यक्रमः राष्ट्रस्य वैश्विक-कौशल-यात्रायाः अत्यन्तं महत्त्वपूर्णः सोपानः भवति। चीन-ताइपे-प्रदेशे 27–29 नवम्बर 2025 पर्यन्त आयोजितव्यायां विश्व-कौशल-एशिया-प्रतियोगितायां (डब्ल्यू॰एस॰ए॰सी॰) 2025 इत्यस्य सन्दर्भे भारतस्य दलाय भव्यं विदायी-समारोहः आयोजितः। अयं वर्षः एतेषां प्रतिष्ठितानां महाद्वीपीय-कौशल-मञ्चानां मध्ये भारतस्य प्रथम-प्रवेशस्य चिह्नं भवति, यत् राष्ट्रस्य वैश्विक-कौशल-यात्रायाम् ऐतिहासिकं साधनं रूपेण व्यवह्रियते।

मन्त्रालयस्य अनुसारं विश्व-कौशल-एशिया-प्रतियोगितायां 2025 मध्ये भारतस्य सहभागिता कौशल-भारत-मिशनस्य अधीनं वैश्विक-मानकानां, अन्ताराष्ट्रिय-मापनश्रेणी तथा विश्व-स्तरीय-तांत्रिक-शिक्षायाः प्रति राष्ट्रस्य प्रतिबद्धतां प्रकाशयति। अस्मिन् परियोजने एन॰एस॰डी॰सी॰ कार्यान्वयनं, प्रशिक्षण-रूपरेखा-निर्माणं, विशेषज्ञ-सम्बद्धता, प्रतिस्पर्धात्मक-विकास-प्रक्रिया च इत्येषु क्रियावलीषु महत्त्वपूर्णां भूमिकां वहति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता