Enter your Email Address to subscribe to our newsletters



भारतः कनाडदेशश्च परस्परं व्यापारनिवेशौ वर्धयितुं एफटीए-सम्भाषणं तीव्रं करिष्यतः।
नवदेहली, २४ नवम्बरमासः (हि.स.)। केन्द्रीयवाणिज्योद्योगमन्त्री पीयूषगोयलः सोमवासरे अवदत् यत् भारतः कनाडदेशश्च मुक्तव्यापारसंविदं (एफटीए) विषये वार्तां पुनरपि आरभितुं समंमतौ। अस्य लक्ष्यं २०३० तमे वर्षे द्विपक्षीयव्यापारं 50 अर्बुदडॉलरपर्यन्तं नयनम् इति।
केन्द्रीयवाणिज्योद्योगमन्त्रिणा नवदेहल्याः प्रवर्तिते इंडोकैनेडियनवाणिज्यचैम्बर इत्यस्य वार्षिकराष्ट्रीयसम्मेलने एषा वाणी प्रोक्ताऽभूत्। गोयलः अवदत् भारतस्य आवश्यकखनिजेषु, खनिजप्रक्रियाशास्त्रे, स्वच्छऊर्जायाम्, न्यूक्लियरऊर्जायाम्, आपूर्तिशृङ्खलावैविध्यीकरणे च कनाडदेशेन साहाय्यस्य, सहकारस्य च पर्याप्ता सम्भावना विद्यते। भारतः कृत्रिमबुद्धिः, क्वाण्टम्-यान्त्रिकी, यन्त्राध्ययनम्, नेक्स्टजेनेरेशनडेटा-केन्द्राणि च यासां नूतनप्रौद्योगिकीनां विषये दृढं समर्थनं दत्तुं शक्तः, यत् विश्वस्य विशालतमाः एसटीईएम-प्रयोगशालाः समर्थयन्ति।
तौ देशौ नैसर्गिक-भागिनौ, परस्परपूरक-शक्तिभिः युक्तौ, येन उभयत्र निवेशकानां व्यापाऱिणां च महदवसरं लभ्यते इति सः अवदत्।
गोयलः उक्तवान् यत् एफटीए अथवा व्यापकार्थिकभागीदारीसंविदः (सीईपीए) बहूनि रणनीतिकतत्त्वानि धारयति तथा उभयदेशानां विश्वासस्य प्रतीकं भवति। अस्य संविदः फलरूपेण उभयोः पक्षयोः निवेशकानां व्यापाऱिणां च विश्वासवृद्धिः भविष्यति इति सः अवदत्। वार्षिकराष्ट्रीयसम्मेलनम् अभिभाष्य तयोः परस्परशक्तीनां लाभग्रहणस्य अपि निरूपणं कृतम्—एवं कथम् उभयपक्षीयव्यापारः निवेशकाः च फोर्स-मल्टिप्लायर्-रूपेण प्रयोजनाय स्युः इति।
मन्त्रिणा अपि उक्तं यत् भारतस्य पुनरागमनाय विशिष्टानि अवसराणि, कौशलयुक्तप्रतिभाशालीजनानां कोशः च, रणनीतिकलाभाः च सन्ति। येषु विशेषक्षेत्रेषु भारतकनाडदेशयोः परस्परविकासाय सहकारं अधिकं गहनं भवितुम् अर्हति, तानि अपि सः प्रकाशयत्।
उल्लेखनीयम् यत् २०२२ मार्चमासे उभाभ्यां देशाभ्यां प्रारम्भिकप्रगतिव्यापारसंविदः (ईपीटीए) विषये वार्ता पुनः प्रारब्धा, यासु अधुना षड्-वार्ताचक्राणि सम्पन्नानि।
हिन्दुस्थान समाचार / अंशु गुप्ता