Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 24 नवंबरमासः (हि.स.)।
न्यायमूर्तिः सूर्यकान्तः सोमवासरे राष्ट्रपतिभवनस्थे गणतन्त्रमण्डपे भारतस्य त्रिपञ्चाशत् (५३) मुख्यन्यायाधीशरूपेण शपथां जग्राह। राष्ट्रपतिः द्रौपदी मुर्मु इत्यनेन तस्मै पदस्य गोपनीयतायाśca शपथाः प्रदत्ताः।
न्यायमूर्तिः सूर्यकान्तः न्यायमूर्तेः बी. आर्. गवई इत्यस्य स्थानं स्वीकृतवान्, यस्य कार्यकालः नवम्बर् २३ दिने समाप्तः। न्यायमूर्तिः सूर्यकान्तः २०२७ वर्षस्य फरवरी ९ दिनाङ्कपर्यन्तं, प्रायः चतुर्दशमासाधिककालं मुख्यन्यायाधीशपदे स्थितः भविष्यति।
अस्य अवसरस्य निमित्तम् उपराष्ट्रपतिः सी. पी. राधाकृष्णन्, प्रधानमन्त्रि नरेन्द्रमोदिः, केन्द्रियकानूनन्यायमन्त्री अर्जुन राम मेघवालः तथा अन्येऽपि मान्यवराः उपस्थिताः।
प्रधानमन्त्रिणा एक्स-मञ्चे लिखितम्— “न्यायमूर्तेः सूर्यकान्तस्य भारतस्य मुख्यन्यायाधीशरूपेण शपथग्रहणसमारेहे सहभागी अभवम्। तस्य सफलकार्यकालाय मम शुभकामनाः।”
---------------
हिन्दुस्थान समाचार